SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ४०६ अर्थ:- भविष्यति काले मर्यादावचनेऽवरस्मिन् कालविभागे सति धातोः परोऽनद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्बन्धी कालविभागो भवति । तत्र युक्ता आर्यभाषा-अर्थ- (भविष्यति ) भविष्यत्काल में (मर्यादावचने) मर्यादा के कथन में (अवरस्मिन्) इधर के (कालविभागे) कालविभाग में (धातोः) धातु से परे (अनद्यतनवत्) अनद्यतनकाल में विहित प्रत्यय विधि (न) नहीं होती है, अपितु 'लृट् शेषे च' (३ । ३ ।१३ ) से 'लृट्' प्रत्यय होता है। यदि वह कालविभाग (अनहोरात्राणाम्) अहोरात्रसम्बन्धी न हो । उदा० - योऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे। जो यह संवत्सर (वर्ष) आनेवाला है, उसमें जो आग्रहायणी (मार्गशीर्षी पौर्णमासी) का इधर का भाग है, उसमें हम लगकर पढ़ेंगे, उसमें चावल खायेंगे । उदा०-योऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे । धातु सिद्धि - (१) अध्येष्यामहे। यहां 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (अदा० आ०) 'से इस सूत्र से अनद्यतनवत् प्रत्ययविधि अर्थात् 'लृट्' प्रत्यय का प्रतिषेध होने पर लृट् शेषे च' (३।३।१३) से भविष्यत्काल में 'लृट्' प्रत्यय है। (२) भोक्ष्यामहे। 'भुज पालनाभ्यवहारयोः' (भ्वा०आ०) धातु से पूर्ववत् 'लृट्' प्रत्यय है। अनद्यतनवत् प्रत्ययविकल्पः (२६) परस्मिन् विभाषा । १३८ । प०वि०-परस्मिन् ७। १ विभाषा १ । १ । अनु०-अनद्यतनवत्, भविष्यति, मर्यादावचने, कालविभागे, अनहोरात्राणाम् इति चानुवर्तते । अन्वयः-भविष्यति मर्यादावचने परस्मिन् कालविभागे धातोर्विभाषाऽनद्यतनवत् प्रत्यय, अनहोरात्राणाम् । अर्थ:- भविष्यति काले मर्यादावचने परस्मिन् कालविभागे सति धातो: परो विकल्पेनानद्यतनवत् प्रत्ययविधिर्भवति न चेदहोरात्रसम्बन्धी कालविभागो भवति । उदा० - योऽयं संवत्सर आगामी, तत्र यत् परमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, अध्येतास्महे वा, तत्र सक्तून् पास्यामः, पातास्मो वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy