SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४०८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः भविष्यति मर्यादावचनेऽवरस्मिन् (विभागे) धातोरनद्यतवत् प्रत्ययो न। अर्थ:-भविष्यति काले मर्यादावचनेऽवरस्मिन् प्रविभागे धातो: परोऽनद्यतनवत् प्रत्ययविधिर्न भवति । उदा०-योऽयमध्वागन्तव्य आ पाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्या:, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः । आर्यभाषा-अर्थ-(भविष्यति) भविष्यत्काल में (मर्यादावचने) मर्यादा के कथन में (अवस्मिन्) अवर-इधर के प्रविभाग में (धातो:) धातु से परे (अनद्यतनवत्) अनद्यतन अर्थ में विहित लुट् प्रत्यय (न) नहीं होता है, अपितु लृट् शेषे च' (३।३।१३) से 'लुट्' प्रत्यय होता है। उदा०-योऽयमध्वा गन्तव्य आ पाटलिपुत्रात, तस्य यद् अवरं कौशाम्ब्या: तत्र द्विरोदनं भोक्ष्यामहे, सत्र सक्तून् पास्यामः । हमने जो यह पटना तक मार्ग तय करना है, उस मार्ग में कौशाम्बी नगरी का जो अवर भाग है वहां हम दो बार ओदन (भात) खायेंगे, वहां सत्तु पीयेंगे। सिद्धि-(१) भोक्ष्यामहे । भुज+लृट् । भुज+स्य+महिङ्। भोक्+स्य+महि । भोक्+ष्या+महे । भोक्ष्यामहे। यहां 'भुज पालनाभ्यवहारयोः' (रु०प०) धातु से लृट् शेषे च' (३।३।१३) से 'लूट' प्रत्यय है। चो: कुः' (८।२।३०) से कुत्व और 'अतो दी? यजि (७।३।१०१) से दीर्घत्व होता है। (२) पास्यामः । यहां पा पाने' (भ्वा०प०) धातु से पूर्ववत् तृट्' प्रत्यय है। (२५) कालविभागे चानहोरात्राणाम् ।१३७। प०वि०-कालविभागे ७१ च अव्ययपदम्, अनहोरात्राणाम् ६।३ । स०-कालस्य विभाग इति कालविभागः, तस्मिन्-कालविभागे (षष्ठीतत्पुरुषः) । अहानि च रात्रयश्च तानि-अहोरात्राणि, न अहोरात्राणीति अनहोरात्राणि, तेषाम्-अनहोरात्राणाम् (इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुषः) । अनु०-न, अनद्यतनवत्, भविष्यति, मर्यादावचने, अवरस्मिन् इति चानुवर्तते। अन्वयः-भविष्यति मर्यादावचनेऽवरस्मिन् (कालविभागे) धातोरनद्यतनवत् प्रत्ययो न, अनहोरात्राणाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy