SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०५ आप तृतीयाध्यायस्य तृतीयः पादः ४०५ लिङ् (भविष्यति) (२२) आशंसावचने लिङ्।१३४ । प०वि०-आशंसावचने ७।१ लिङ् १।१। स०-आशंसा उच्यते येन स:-आशंसावचन:, तस्मिन्-आशंसावचने। अन्वय:-आशंसावचने धातोर्लिङ् । अर्थ:-आशंसावचने उपपदे धातो: परो लिङ् प्रत्ययो भवति । उदा०-उपाध्यायश्चेद् आगच्छेत् आशंसे युक्तोऽधीयीय, आशंसे क्षिप्रमधीयीय। आर्यभाषा-अर्थ-(आशंसावचने) आशंसावाची शब्द उपपद होने पर (धातो:) धातु से परे (लिङ्) लिङ् प्रत्यय होता है। उदा०-उपाध्यायश्चेद् आगच्छेत् आशंसे युक्तोऽधीयीय, आशंसे क्षिप्रमधीयीय । यदि उपाध्याय जी आ जायेंगे तो मैं इच्छा रखता हूं कि लगकर पढूंगा, इच्छा रखता हूं कि शीघ्र पढूंगा। सिद्धि-(१) आगच्छेत् । यहां 'आङ्' उपसर्गपूर्वक 'गम्लु गतौ (भ्वा०प०) धातु से इस सूत्र से भविष्यत्काल में लिङ्' प्रत्यय है। (२) अधीयीय। यहां 'अधि' उपसर्गपूर्वक 'इङ अध्ययने (अदा०आ०) धातु से इस सूत्र से भविष्यत्काल में लिङ्' प्रत्यय है। यहां उत्तम पुरुष का इट्' प्रत्यय, लिङ: सीयुट्' (३।४।१०२) से सीयुट् आगम, 'इटोऽत्' (३।४।१०२) से 'इट' के स्थान में अत् आदेश, 'लिङः सलोपोऽनन्त्यस्य' (३।४।१०६) से स्' का लोप, 'अचि श्नुधातुभ्वा०' (६।४७७) से 'इयड्' आदेश तथा 'अक: सवर्णे दीर्घः' (६।१७) से दीर्घ होता है। अनद्यतनवत् प्रत्ययप्रतिषेधः(२३) नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ।१३५ । प०वि०-न अव्ययपदम्, अनद्यतनवत् अव्ययपदम्, क्रियाप्रबन्धसामीप्ययो: ७।२ । अनद्यतने इव अनद्यतनवत् तत्र तस्येव' (५ ।१ ।११५) इति वति: प्रत्ययः। स०-क्रियायाः प्रबन्ध इति क्रियाप्रबन्ध:, क्रियाप्रबन्धश्च सामीप्यं च ते-क्रियाप्रबन्धसामीप्ये तयो:-क्रियाप्रबन्धसामीप्ययोः (षष्ठीतत्पुरुषगर्भितइतरेतरयोगद्वन्द्वः)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy