SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ४०१ अन्वय:-छन्दसि कृच्छ्राकृच्छ्रार्थेषु ईषदु:सुषु अन्येभ्योऽपि धातुभ्यो युच् दृश्यते। __ अर्थ:-छन्दसि विषये कृच्छ्राकृच्छ्रार्थेषु ईषदु:सुषु उपपदेषु अन्येभ्योऽपि धातुभ्यो युच् प्रत्ययो दृश्यते। उदा०-(सु+दुह्) सुदोहनामकृणोद् ब्रह्मणे गाम् । सुवेदनामकृणोद् ब्रह्मणे गाम्। आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (कृच्छ्राकृच्छ्रार्थेषु) दुःख और सुख अर्थ में (ईषदुःसुषु) ईषत्, दुस्, सु उपपद होने पर (अन्येभ्य:) अन्य (धातो:) धातुओं से भी (युच्) युच् प्रत्यय (दृश्यते) देखा जाता है। उदा०-(सु+दुह) सुदोहनामकृणोद् ब्रह्मणे गाम् । ब्राह्मण के लिये गौ को सुखपूर्वक दोहन के योग्य बना दिया। (सु+विद्) सुवेदनामकृणोद् ब्रह्मणे गाम् । ब्राह्मण के लिये गौ को सुलभ बना दिया। सिद्धि-(१) सुदोहना । सु+दुह्यु च् । सु+दोह+अन । सुदोहन+टाप् । सुदोहना+सु। सुदोहना। यहां 'सु' उपपद 'दुह् प्रपूरणे (अदा०प०) धातु से इस सूत्र से युच्' प्रत्यय है। पुगन्तलघूपधस्य च' (७।३।८६) से 'दुह्' धातु को लघूपध गुण होता है। अजाद्यतष्टा (४।१।४) से स्त्रीलिङ्ग में टाप' प्रत्यय होता है। (२) सुवेदनाम् । 'सु' उपपद विद्लु लाभे' (रुधा०प०) धातु से पूर्ववत् । वर्तमानवत्प्रत्ययविधिः (भूते भविष्यति च) (१६) वर्तमानसामीप्ये वर्तमानवद् वा ।१३१। प०वि०-वर्तमान-सामीप्ये ७१ वर्तमानवत् अव्ययपदम्, वा अव्ययपदम्। स०-समीपमेव सामीप्यम्, 'चातुर्वर्णादीनामुपसंख्यानम्' (वा० ५।१।१२४) इति स्वार्थे ष्यञ् प्रत्ययः । वर्तमानस्य सामीप्यमिति वर्तमानसामीप्यम्, तस्मिन् वर्तमानसामीप्ये (षष्ठीतत्पुरुषः)। वर्तमाने इव इति वर्तमानवत् तत्र तस्येव' (५ ।१।११५) इति वति: प्रत्ययः । अन्वय:-वर्तमानसामीप्ये धातोर्वा वर्तमानवत् प्रत्ययः । अर्थ:-वर्तमानसामीप्ये भूते भविष्यति च कालेऽर्थे वर्तमानाद् धातो: परो विकल्पेन वर्तमानवत् प्रत्यया भवन्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy