________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(२) 'दुस्' उपपद 'पा' धातु से 'युच्' प्रत्यय है।
(३) सुपान: । 'सु' उपपद 'पा' धातु से युच्' प्रत्यय है।
(४) ईषद्दाना | 'ईषद्' उपपद होने पर 'डुदाञ् दाने' (जु०उ०) धातु से 'युच्' प्रत्यय है। 'अजाद्यतष्टाप्' (४/१/४) से स्त्रीलिङ्ग में 'टाप्' प्रत्यय होता है। ऐसे ही-दुर्दाना और सुदाना ।
युच् (भावे कर्मणि च ) -
४००
युच्।
( १७ ) छन्दसि गत्यर्थेभ्यः । १२६ ।
प०वि० - छन्दसि ७ । १ गति - अर्थेभ्य: ५ । ३।
स०- गतिरर्थो येषां ते गत्यर्था:, तेभ्यः - गत्यर्थेभ्य: ( बहुव्रीहि: ) । अनु०-ईषदुःसुषु, कृच्छ्राकृच्छ्रार्थेषु युच् इति चानुवर्तते । अन्वयः-छन्दसि कृच्छ्राकृच्छ्रार्थेषु ईषदुःसुषु गत्यर्थेभ्यो धातुभ्यो
अर्थ:-छन्दसि विषये कृच्छ्राकृच्छ्रार्थेषु ईषदुः सुषु उपपदेषु गत्यर्थेभ्यो धातुभ्यो युच् प्रत्ययो भवति ।
उदा०- (सु + उपसद्) सूपसदनोऽग्निः । सूपसदनमन्तरिक्षम् । आर्यभाषा-अर्थ-(छन्दसि ) वेदविषय में (कृच्छ्राकृच्छ्रार्थेषु) दु:ख और सुख अर्थ में ( ईषददुः सुषु) ईषत्, दुस्, सु उपपद होने पर (गत्यर्थेभ्यः) गति - अर्थक (धातोः ) धातुओं से परे (युच्) युच् प्रत्यय होता है ।
उदा०-(सु+उपसद्) सूपसदनोऽग्निः । अग्नि का उपगम सुगम है । सूपसदनमन्तरिक्षम् । अन्तरिक्ष का उपगम सुगम होता है।
सिद्धि- - सूपसदनः । सु+उप+सद्+युच्। सु+उप+सद्+अन । सूपसदन+सु ।
सूपसदनः ।
यहां 'सु' उपपद, उप-उपसर्गपूर्वक 'षट्ट विशरणगत्यवसादनेषु' (भ्वा०प०) इस धातु 'से इस सूत्र से 'युच्' प्रत्यय है ।
गत्यर्थक
युच् (भावे कर्मणि च ) -
(१८) अन्येभ्योऽपि दृश्यते । १३० |
प०वि० - अन्येभ्य: ५ । ३ अपि अव्ययपदम् दृश्यते क्रियापदम् । अनु०-ईषदुःसुषु, कृच्छ्राकृच्छ्रार्थेषु, युच्, छन्दसि इति चानुवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org