SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) 'दुस्' उपपद 'पा' धातु से 'युच्' प्रत्यय है। (३) सुपान: । 'सु' उपपद 'पा' धातु से युच्' प्रत्यय है। (४) ईषद्दाना | 'ईषद्' उपपद होने पर 'डुदाञ् दाने' (जु०उ०) धातु से 'युच्' प्रत्यय है। 'अजाद्यतष्टाप्' (४/१/४) से स्त्रीलिङ्ग में 'टाप्' प्रत्यय होता है। ऐसे ही-दुर्दाना और सुदाना । युच् (भावे कर्मणि च ) - ४०० युच्। ( १७ ) छन्दसि गत्यर्थेभ्यः । १२६ । प०वि० - छन्दसि ७ । १ गति - अर्थेभ्य: ५ । ३। स०- गतिरर्थो येषां ते गत्यर्था:, तेभ्यः - गत्यर्थेभ्य: ( बहुव्रीहि: ) । अनु०-ईषदुःसुषु, कृच्छ्राकृच्छ्रार्थेषु युच् इति चानुवर्तते । अन्वयः-छन्दसि कृच्छ्राकृच्छ्रार्थेषु ईषदुःसुषु गत्यर्थेभ्यो धातुभ्यो अर्थ:-छन्दसि विषये कृच्छ्राकृच्छ्रार्थेषु ईषदुः सुषु उपपदेषु गत्यर्थेभ्यो धातुभ्यो युच् प्रत्ययो भवति । उदा०- (सु + उपसद्) सूपसदनोऽग्निः । सूपसदनमन्तरिक्षम् । आर्यभाषा-अर्थ-(छन्दसि ) वेदविषय में (कृच्छ्राकृच्छ्रार्थेषु) दु:ख और सुख अर्थ में ( ईषददुः सुषु) ईषत्, दुस्, सु उपपद होने पर (गत्यर्थेभ्यः) गति - अर्थक (धातोः ) धातुओं से परे (युच्) युच् प्रत्यय होता है । उदा०-(सु+उपसद्) सूपसदनोऽग्निः । अग्नि का उपगम सुगम है । सूपसदनमन्तरिक्षम् । अन्तरिक्ष का उपगम सुगम होता है। सिद्धि- - सूपसदनः । सु+उप+सद्+युच्। सु+उप+सद्+अन । सूपसदन+सु । सूपसदनः । यहां 'सु' उपपद, उप-उपसर्गपूर्वक 'षट्ट विशरणगत्यवसादनेषु' (भ्वा०प०) इस धातु 'से इस सूत्र से 'युच्' प्रत्यय है । गत्यर्थक युच् (भावे कर्मणि च ) - (१८) अन्येभ्योऽपि दृश्यते । १३० | प०वि० - अन्येभ्य: ५ । ३ अपि अव्ययपदम् दृश्यते क्रियापदम् । अनु०-ईषदुःसुषु, कृच्छ्राकृच्छ्रार्थेषु, युच्, छन्दसि इति चानुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy