SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३६८ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) दुष्करः । 'दुस्’ उपपद कृ' धातु से पूर्ववत् खल् प्रत्यय है। (३) सुकरः । 'सु' उपपद कृ' धातु से पूर्ववत् खल् प्रत्यय है। __ (१५) कर्तृकर्मणोश्च भूकृञोः ।१२७ । प०वि०-कर्तृ-कर्मणोः ७।२ च अव्ययपदम्, भू-कृञोः ६।२ (पञ्चम्यर्थे)। ___ स०-कर्ता च कर्म च ते-कर्तृकर्मणी, तयो:-कर्तृकर्मणो: (इतरेतरयोगद्वन्द्व:)। भूश्च कृञ् च तौ-भूकृञौ तयो:-भूकृञो: (इतरेतरयोगद्वन्द्वः) । अनु०-ईषदुःसुषु कृच्छ्राकृच्छार्थेषु, खल् इति चानुवर्तते। अन्वय:-कृच्छ्राकृच्छार्थेषु ईषदुःसुषु कर्तृकर्मणोश्च भूकृञ्भ्यां धातुभ्यां खल्। अर्थ:-कृच्छ्राकृच्छार्थेषु ईषदु:सुषु उपपदेषु कर्तरि कर्मणि चोपपदे यथासंख्यं भूकृञ्भ्यां धातुभ्यां खल् प्रत्ययो भवति । उदा०-(ईषत्+का+भू:) ईषदाढ्यम्भवं भवता । अनाढयेन भवता सुखेनाऽऽढ्येन भूयते इत्यर्थः। (दुस्+कर्ता+भू:) दुराढयम्भवं भवता। अनाढ्येन भवता दु:खेनाऽऽढयेन भूयते। (ईषत्+कर्म+कृ:) ईषदाढ्यङ्करो देवदत्तो भवता। भवताऽनाढ्यो देवदत्तः सुखेनाढ्यः क्रियते इत्यर्थः । (सु+कर्म+कृ:) स्वाढ्यङ्करो देवदत्तो भवता। भवताऽनाढ्यो देवदत्त: सुखेनाढ्य: क्रियते इत्यर्थः । ___ आर्यभाषा-अर्थ- (कृच्छ्राकृच्छ्रार्थेषु) सुख और दुःख अर्थ में (ईषदुःसुषु) ईषद्, दुस्. सु तथा (कर्तृकर्मणोः) कर्ता और कर्म उपपद होने पर यथासंख्य (भूकृञोः) भू और कृञ् (धातो:) धातु से परे (खल्) खल् प्रत्यय होता है। उदा०-(ईषत्+का+भू) ईषदाढ्यम्भवं भवता । अनाढ्य आप, सुखपूर्वक आढ्य हो रहे हो। आढ्य-धनवान्। (दुस्+कर्ता+भू) दुराढ्यम्भवं भवता । अनाढ्य आप दुःखपूर्वक आढ्य हो रहे हो। (ईषत्+कर्म+कृ) ईषदाढ्यकरो देवदत्तो भवता । आपके द्वारा अनाढ्य देवदत्त, सुखपूर्वक आढ्य बनाया जारहा है। (सु+कम+कृ) स्वाट्यकरो देवदत्तो भवता । अर्थ पूर्ववत् है। सिद्धि-(१) ईषदाढ्यम्भवम् । ईषत्+आढ्य+भू+खल् । ईषत्+आढ्य+मुम्+भू+अ। ईषत्+आन्य+म्+भो+अ। ईषदाढ्यम्भव+सु। ईषदाढ्यम्भवम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy