SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ૩૬૬ पाणिनीय-अष्टाध्यायी-प्रवचनम् घञ् (निपातनम्) (१२) जालमानायः ।१२४। प०वि०-जालम् १।१ आनाय: १।१। अनु०-करणे पुंसि, संज्ञायाम्, घञ् इति चानुवर्तते । अन्वय:-करणे आनाय: पुंसि घञ्, जालम्, संज्ञायाम्। अर्थ:-करणे कारके आनाय: शब्द: पुंलिङ्गे घञ्-प्रत्ययान्तो निपात्यते, जालं चेत्तद् भवति, संज्ञायां गम्यमानायाम्।। उदा०-आनयन्ति येन स:-आनाय: । आनायो मत्स्यानाम् । आनायो मृगाणाम्। ___ आर्यभाषा-अर्थ-(करणे) करण कारक में (आनाय:) आनाय शब्द (पुंसि) पुंलिङ्ग में (घ) प्रत्ययान्त निपातित है, यदि वह (जालम्) जाल हो और (संज्ञायाम्) वहां संज्ञा अर्थ की प्रतीति हो। उदा०-आनयन्ति येन स:-आनाय:। आनायो मत्स्यानाम् । मछली पकड़ने का जाल । आनायो मृगाणाम् । मृग पकड़ने का जाल । सिद्धि-(१) आनाय: । आड्+नी+घञ् । आ+नै+अ। आनाय+सु। आनायः । यहां 'आङ्' उपसर्गपूर्वक 'णी प्रापणे (भ्वा०उ०) धातु से इस सूत्र से करण कारक में घञ्' प्रत्यय है। 'अचो णिति' (७।२।११५) से नी' धातु को वृद्धि होती है। घः+घञ् (पुंसि) (१३) खनो घ च ।१२५ । प०वि०-खन: ५।१ घ ११ (लुप्तप्रथमानिदेश:) च अव्ययपदम् । अनु०-करणाधिकरणयोः, पुंसि, संज्ञायाम् घञ् इति चानुवर्तते। अन्वय:-करणाधिकरणयो:, खनो धातो: पुंसि घो घञ् च संज्ञायाम्। अर्थ:-करणेऽधिकरणे च कारके खन्-धातो: पर: पुंलिङ्गे घो घञ् च प्रत्ययो भवति, संज्ञायां गम्यमानायाम् । उदा०- (घ:) आखनति येन स:-आखनः। (घञ्) आखान: । खनित्रम्। आर्यभाषा-अर्थ-(करणाधिकरणयोः) करण और अधिकरण कारक में (खन:) खन् (धातोः) धातु से परे (पुंसि) पुंलिङ्ग में (घ) घ प्रत्यय (च) और (घञ्) घञ् प्रत्यय होता है, (संज्ञायाम्) यदि वहां संज्ञा अर्थ की प्रतीति हो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy