________________
३६४
पाणिनीय अष्टाध्यायी-प्रवचनम् (२) वेदः । 'विद ज्ञाने' (अदा०प०)। (३) वेष्ट: । वष्ट वेष्टने (भ्वा०आ०)।
(४) अपामार्गः । अप+मृ+घञ् । अप+मृग+अ। अप+मार्ग+अ। अपामार्ग+सु । अपामार्गः।
यहां 'अप' उपसर्गपूर्वक मृजूष शुद्धौ' (अदा०प०) धातु से इस सूत्र से करण कारक में 'घञ्' प्रत्यय है। 'चजो: कु चिण्ण्यतो:' (७।३।५२) से कुत्व, मृजेर्वृद्धि:' (७।२।११४) से वृद्धि और उपसर्गस्य घनिः' (६।३।१२०) से उपसर्ग को दीर्घ होता है।
(५) वीमार्गः । 'वि' उपसर्गपूर्वक मृजूष् शुद्धौं' (अदा०प०) से पूर्ववत् । घञ् (निपातनम्)
(१०) अध्यायन्यायोद्यावसंहाराश्च।१२२ । प०वि०-अध्याय-न्याय-उद्याव-संहारा: १३ च अव्ययपदम् ।
स०-अध्यायश्च न्यायश्च उद्यावश्च संहारश्च ते-अध्यायन्यायोद्यावसंहारा: (इतरेतरयोगद्वन्द्वः)।
अनु०-करणाधिकरणयोः, पुंसि, संज्ञायाम्, घञ् इति चानुवर्तते। अन्वय:-करणाधिकरणयोरध्याय०संहाराश्च पुंसि, घञ् संज्ञायाम् ।
अर्थ:-करणेऽधिकरणे च कारकेऽध्यायन्यायोद्यावसंहारा: शब्दा अपि पुंलिङ्गे घञ्-प्रत्ययान्ता निपात्यन्ते, संज्ञायां गम्यमानायाम् ।
उदा०-अधीयते यस्मिन् स:-अध्याय: । नियन्ति येन सत्यं स:-न्याय: । उयुवन्ति यस्मिन् स:-उद्यावः । संह्रियन्ते येन स:-संहारः।
आर्यभाषा-अर्थ-(करणाधिकरणयोः) करण और अधिकरण कारक में (अध्याय०संहारा:) अध्याय, न्याय, उद्याव, संहार शब्द (च) भी (पुंसि) पुलिङ्ग में (घञ्) घञ् प्रत्ययान्त निपातित हैं, (संज्ञायाम्) यदि वहां संज्ञा अर्थ की प्रतीति हो।
उदा०-अधीयते यस्मिन् स:-अध्याय: । जिसमें विषय-विशेष को पढ़ते हैं, वह अध्याय। नियन्ति येन सत्यं स:-न्यायः । जिससे सत्य को प्राप्त करते हैं, न्याय। उयुवन्ति यस्मिन् स:-उद्याव: । जहां लोग एकत्र होते हैं, वह स्थानविशेष । संहियन्ते येन स:-संहारः । जिससे पदार्थों का नाश किया जाता है वह संहार (प्रलय)।
सिद्धि-(१) अध्याय: । अधि+इड्+घञ्। अधि+ऐ+अ। अधि+आय्+अ। अध्याय+सु। अध्यायः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org