________________
तृतीयाध्यायस्य तृतीयः पादः
३६१
है । तत्पश्चात्
'छदि' धातु से इस सूत्र से करण कारक में 'घ' प्रत्यय है। 'णेरनिटि' (६/४/५१) से णिच्' का लोप होता है। दन्त और छद पदों में षष्ठीसमास है ।
(२) उरश्छदः । पूर्ववत् ।
से इस
(३) आकरः | यहां 'आङ्' उपसर्गपूर्वक 'डुकृञ् करणें (तना० उ० ) धातु सूत्र से से अधिकरण कारक में 'घ' प्रत्यय है।
(४) आलयः। ‘आङ्' उपसर्गपूर्वक 'लीङ् श्लेषणे' (दि०आ०)।
घः (निपातनम् ) -
(७)
गोचरसंचरवहव्रजव्यजापणनिगमाश्च । ११६ |
प०वि०- गोचर-संचर - वह व्रज - व्यज- आपण निगमाः १।३ च अव्ययपदम् ।
स०-गोचरश्च संचरश्च वहश्च व्रजश्च व्यजश्च आपणश्च निगमश्च ते गोचर०निगमा: (इतरेतरयोगद्वन्द्वः) ।
अनु०-करणाधिकरणयो:, पुंसि संज्ञायाम्, घः, प्रायेण इति चानुवर्तते । 'प्रायेण' इति निपातनसामर्थ्यादर्थे न सम्बध्यते ।
अर्थः-करणेऽधिकरणे च कारके गोचरादयः शब्दा अपि पुंलिङ्गे घ-प्रत्ययान्ता निपात्यन्ते, संज्ञायां गम्यमानायाम् ।
उदा० - (गोचर: ) गावश्चरन्ति यस्मिन् सः - गोचरः, चक्षुरादीनां विषय: । (सञ्चरः) संचरन्ते येन स संचर:, मार्ग: । ( वह: ) वहन्ति येन स वह:, स्कन्ध: । (व्रजः ) व्रजन्ति यस्मिन् स व्रज:, गोष्ठम् । ( व्यजः ) व्यजन्ति येन स व्यज:, तालवृन्तम् (व्यजनम्) । (आपण:) एत्याऽऽपणन्ते यस्मिन् स आपणः, पण्यस्थानम् । (निगमः ) निगच्छन्ति यस्मिन् स निगम, छन्द: ( वेद: ) ।
आर्यभाषा-अर्थ- (करणाधिकरणयोः) करण और अधिकरण (कारके) कारक में (गोचर०निगमा:) गोचर, संचर, वह, व्रज, व्यज, आपण, निगम शब्द (च) भी (पुंसि) पुंलिङ्ग में (घः ) घ प्रत्ययान्त निपातित हैं, (संज्ञायाम्) संज्ञाविषय में।
उदा०-गोचरः जहां इन्द्रियां विचरण करती हैं, वह चक्षु आदि का विषय । वहः । जिससे भार आदि वहन करते हैं, वह कन्धा । व्रज: । जहां गौ आदि पशु विश्राम के लिये जाते हैं, वह गोष्ठ (गोशाला ) । व्यजः । जिससे हवा करते हैं, वह तालवृक्ष का पत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org