________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(३) गोदोहनी । दुह् + ल्युट् । दोह+अन । दोहन+ङीप् । दोहन+ई। दोहनी+सु । दोहनी । गो+दोहनी - गोदोहनी ।
३६०
यहां 'दुह् प्रपूरणे' (अदा०प०) धातु से इस सूत्र से अधिकरण कारक में 'ल्युट्' प्रत्यय है । 'ल्युट्' प्रत्यय के 'टित्' होने से स्त्रीलिङ्ग में 'टिट्ठाणञ्०' (४1१1१५) से 'ङीप्' प्रत्यय होता है। तत्पश्चात् 'गौ' और 'दोहनी' पदों में षष्ठीसमास होता है । (४) सक्तुधानी। यहां 'डुधाञ् धारणपोषणयो:' ( जु०3०) धातु से पूर्ववत् 'ल्युट्' प्रत्यय है।
घः ( करणेऽधिकरणे पुंसि ) -
(६) पुंसि संज्ञायां घः प्रायेण । ११८ |
प०वि०-पुंसि ७।१ संज्ञायाम् ७ । १ घः १ । १ प्रायेण ३ । १ । अनु० - करणाधिकरणयोः इत्यनुवर्तते ।
अन्वयः - करणाधिकरणयोर्धातोः पुंसि प्रायेण घः संज्ञायाम् । अर्थ:- करणेऽधिकरणे च कारके धातोः परः पुंलिङ्गे प्रायेण घः प्रत्ययो भवति, संज्ञायां गम्यमानायाम् ।
उदा०- (करणे) दन्तान् छादयन्ति येन सः-दन्तच्छदः। उरश्छादयन्ति येन स:-उरश्छदः । (अधिकरणे) एत्य कुर्वन्ति यस्मिन् स:-आकरः। उत्पत्तिस्थानम् । आलीयन्ते यस्मिन् स:-आलयो गृहम् ।
आर्यभाषा-अर्थ- (करणाधिकरणयोः) करण और अधिकरण (कारके) कारक में (धातोः) धातु से परे (पुंसि) पुंलिङ्ग में (प्रायेण) अधिकशः (घः) घ प्रत्यय होता है, (संज्ञायाम्) यदि वहां संज्ञा अर्थ का प्रतीति हो ।
उदा०- (करण) दन्तान् छादयन्ति येन सः - दन्तच्छदः । दांतों को ढकने का करण (ओष्ठ)। उरश्छादयन्ति येन सः - उरश्छदः । उर: छाती को ढकने का करण, बण्डी (Sweater) आदि। (अधिकरण) एत्य कुर्वन्ति यस्मिन् सः-आकर, उत्पत्तिस्थानम् । लोग जहां आकर कोई कार्य विशेष करते हैं वह आकर, उत्पत्तिस्थान ( खान आदि ) । आलीयन्ते यस्मिन् स आलय:, गृहम् । जिसमें लोग छुपे रहते हैं, वह घर ।
सिद्धि - (१) दन्तच्छदः । छद्+णिच् । छादि+घ । छदि+अ । छद्+अ । छदः ।
दन्त+छदः = दन्तच्छदः ।
यहां 'छद आवरणे' (चुरादि०) धातु से प्रथम 'सत्यापपाश ० ' ( ३ | १/२५) से 'णिच्' प्रत्यय और 'छादेर्घेऽद्व्युपसर्गस्य' (६ । ४ । ९६ ) से छादि धातु को को ह्रस्व होता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org