________________
३८६
तृतीयाध्यायस्य तृतीयः पादः
३८६ ल्युट् (करणेऽधिकरणे च)
(५) करणाधिकरणयोश्च।११७। प०वि०-करण-अधिकरणयोः ७१२ च अव्ययपदम्।
स०-करणं च अधिकरणं च ते करणाधिकरणे, तयो:करणाधिकरणयो: (इतरेतरयोगद्वन्द्वः)।
अनु०-ल्युड् इत्यनुवर्तते। अन्वय:-करणाधिकरणयोश्च धातोयुट् ।
अर्थ:-करणेऽधिकरणे च कारकेऽपि धातो: परो ल्युट प्रतययो भवति।
उदा०-(करणे) प्रवृश्चन्ति येन स प्रव्रश्चनः, इध्मानां प्रव्रश्चन इति इध्मप्रव्रश्चन:, कुठारादिकम् । शातयन्ति येन स शातन:, पलाशानां शातन इति पलाशशातनः । येन दण्डेन वृक्षस्य पर्णानि पात्यन्ते स: । (अधिकरणे) गां दुहन्ति यस्यां सा गोदोहनी। सक्तून् दधति यस्यां सा सक्तुधानी।
आर्यभाषा-अर्थ-(करणाधिकरणयोः) करण और अधिकरण (कारके) कारक में (च) भी (धातो:) धातु से परे (ल्युट्) ल्युट् प्रत्यय होता है।
उदा०-(करण) इष्टमप्रवचनः । इन्धन काटने का करण, कुल्हाड़ी आदि। पलाशपातनः । पत्ते तोड़ने का करण दण्डा। (अधिकरण) गोदोहनी। गौ दुहने का अधिकरण (आधार) बटलोई आदि। सक्तुधानी । सत्तु रखने का अधिकरण पात्रविशेष।
सिद्धि-(१) इध्मप्रवचनः । 'प्र+व्रश्च्+ ल्युट् । प्र+व्रश्च्+अन। प्रव्रश्चन+सु । प्रव्रश्चनः । इध्म+प्रव्रश्चन: इध्मप्रव्रश्चनः । ____ यहां प्र' उपसर्गपूर्वक 'ओव्रश्चू छेदने (तु०प०) धातु से इस सूत्र से करण कारक में ल्युट्' प्रत्यय है। तत्पश्चात् इध्म और प्रव्रश्चन पदों में षष्ठीसमास है।
(२) पलाशशातनः । शद्+णिच् । शाद्+इ। शाति+ल्युट् । शात्+अन । शातन+सु। शातन । पलाश:+शातनः । पलाशशातनः ।
यहां 'शदल शातने' (भ्वा०प०) धातु से प्रथम हेतुमति च' (३।१।२६) से णिच्’ प्रत्यय होने पर 'शदेरगतौ तः' (७।३।४२) से 'शद्' के 'द्' को त्' आदेश है। तत्पश्चात् शाति' धातु से इस सूत्र से करण कारक में ल्युट्' प्रत्यय है। पलाश और शातन पदों का षष्ठीसमास है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org