SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३८७ तृतीयाध्यायस्य तृतीयः पादः उदा०-हसितम् । सहितम् । जल्पितम्। आर्यभाषा-अर्थ-(नपुंसके) नपुंसकलिङ्ग में (भावे) भाव अर्थ में विद्यमान (धातो:) धातु से परे (क्त:) क्त प्रत्यय होता है। उदा०-हसितम् । हंसना। सहितम् । सहन करना। जल्पितम् । बकना। सिद्धि-(१) हसितम् । हस्+क्त्त । हस्+इट्+त। हस्+इ+त। हसित+सु । हसितम् । यहां हस हसने (भ्वा०प०) धातु से इस सूत्र से नपुंसकलिङ्ग में और भाव अर्थ में क्त' प्रत्यय है। आर्धधातुकस्येड्वलादे:' (७।२।३५) से 'इट' आगम होता है। (२) सहितम् । षह मर्षणे' (भ्वा०आ०)। (३) जल्पितम्। जल्प व्यक्तायां वाचि' (भ्वा०प०)। ल्युट् (भावे, नपुंसके) (३) ल्युट् च।११५। . प०वि०-ल्युट १।१ च अव्ययपदम् । अनु०-नपुंसके भावे इति चानुवर्तते। अन्वय:-नपुंसके भावे च धातोल्युट च। अर्थ:-नपुंसकलिङ्गे भावे चार्थे वर्तमानाद् धातो: परो ल्युट् प्रत्ययोऽपि भवति। उदा०-हसनं छात्रस्य शोभनम् । जल्पनम्। शयनम्। आसनम् । आर्यभाषा-अर्थ-(नपुंसके) नपुंसकलिङ्ग में और (भावे) भाव अर्थ में विद्यमान (धातो:) धातु से परे (ल्युट्) ल्युट् प्रत्यय (च) भी होता है। उदा०-हसनं छात्रस्य शोभनम् । छात्र का हंसना सोहणा है। जल्पनम् । बकना। शयनम् । सोना। आसनम् । बैठना। सिद्धि-(१) हसनम् । हस्+ल्युट्। हस्+अन । हसन+सु । हसनम् । यहां हस हसने' (भ्वा०प०) धातु से इस सूत्र से भाव अर्थ में ल्युट्' प्रत्यय है। युवोरनाकौं' (७।१।१) से यु' के स्थान में 'अन' आदेश होता है। (२) जल्पनम् । जल्प व्यक्तायां वाचि' (भ्वा०प०)।। (३) शयनम् । शीङ् स्वप्ने' (अदा०आ०) 'सार्वधातुकार्धधातुकयो:' (७।३।८४) से 'शीङ्' धातु को गुण होता है। (४) आसनम् । 'आस उपवेशने (अदा०आ०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy