________________
३८७
तृतीयाध्यायस्य तृतीयः पादः उदा०-हसितम् । सहितम् । जल्पितम्।
आर्यभाषा-अर्थ-(नपुंसके) नपुंसकलिङ्ग में (भावे) भाव अर्थ में विद्यमान (धातो:) धातु से परे (क्त:) क्त प्रत्यय होता है।
उदा०-हसितम् । हंसना। सहितम् । सहन करना। जल्पितम् । बकना। सिद्धि-(१) हसितम् । हस्+क्त्त । हस्+इट्+त। हस्+इ+त। हसित+सु । हसितम् ।
यहां हस हसने (भ्वा०प०) धातु से इस सूत्र से नपुंसकलिङ्ग में और भाव अर्थ में क्त' प्रत्यय है। आर्धधातुकस्येड्वलादे:' (७।२।३५) से 'इट' आगम होता है।
(२) सहितम् । षह मर्षणे' (भ्वा०आ०)।
(३) जल्पितम्। जल्प व्यक्तायां वाचि' (भ्वा०प०)। ल्युट् (भावे, नपुंसके)
(३) ल्युट् च।११५। . प०वि०-ल्युट १।१ च अव्ययपदम् । अनु०-नपुंसके भावे इति चानुवर्तते। अन्वय:-नपुंसके भावे च धातोल्युट च।
अर्थ:-नपुंसकलिङ्गे भावे चार्थे वर्तमानाद् धातो: परो ल्युट् प्रत्ययोऽपि भवति।
उदा०-हसनं छात्रस्य शोभनम् । जल्पनम्। शयनम्। आसनम् ।
आर्यभाषा-अर्थ-(नपुंसके) नपुंसकलिङ्ग में और (भावे) भाव अर्थ में विद्यमान (धातो:) धातु से परे (ल्युट्) ल्युट् प्रत्यय (च) भी होता है।
उदा०-हसनं छात्रस्य शोभनम् । छात्र का हंसना सोहणा है। जल्पनम् । बकना। शयनम् । सोना। आसनम् । बैठना।
सिद्धि-(१) हसनम् । हस्+ल्युट्। हस्+अन । हसन+सु । हसनम् ।
यहां हस हसने' (भ्वा०प०) धातु से इस सूत्र से भाव अर्थ में ल्युट्' प्रत्यय है। युवोरनाकौं' (७।१।१) से यु' के स्थान में 'अन' आदेश होता है।
(२) जल्पनम् । जल्प व्यक्तायां वाचि' (भ्वा०प०)।।
(३) शयनम् । शीङ् स्वप्ने' (अदा०आ०) 'सार्वधातुकार्धधातुकयो:' (७।३।८४) से 'शीङ्' धातु को गुण होता है।
(४) आसनम् । 'आस उपवेशने (अदा०आ०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org