SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७७ तृतीयाध्यायस्य तृतीयः पादः से गुण-प्रतिषेध प्राप्त था किन्तु ऋदृशोऽडि गुणः' (७।४।१६) से अङ्ग (जू) को गुण होता है। (२) त्रपा। पूष् लज्जायाम् (भ्वा०आ०)। (३) भिदा । भिदिर् विदारणे । (रुधा०प०)। (४) छिदा। 'छिदिर् द्वैधीकरणे । (रुधा०प०)। अङ् __ (१२) चिन्तिपूजिकथिकुम्बिचर्चश्च।१०५। प०वि०-चिन्ति-पूजि-कथि-कुम्बि-चर्च: ५।१ च अव्ययपदम् । स०-चिन्तिश्च पूजिश्च कथिश्च कुम्बिश्च चर्च् च एतेषां समाहार:-चिन्ति०चर्च्, तस्मात् चिन्ति०चर्च: (समाहारद्वन्द्व:) । अनु०-स्त्रियाम्, अङ् चानुवर्तते। अन्वयः-अकर्तरि कारके भावे च चिन्ति०च! धातो: स्त्रियाम् अङ। अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानेभ्यश्चिन्तिपूजिकथिकुम्बिचर्चिभ्यो धातुभ्य: पर: स्त्रियाम् अङ्-प्रत्ययो भवति । उदा०-(चिन्ति:) चिन्ता। (पूजि:) पूजा । (कथि:) कथा। (कुम्बि:) कुम्बा। (चर्च:) चर्चा। आर्यभाषा-अर्थ-(अकीरे) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (चिन्ति०चर्च:) चिन्ति, पूजि, कथि, कुम्बि, चर्च (धातो:) धातुओं से परे (स्त्रियाम्) स्त्रीलिङ्ग में (अङ्) अङ् प्रत्यय होता है। उदा०-(चिन्ति) चिन्ता । स्मरण करना। (पूजि) पूजा। पूजा करना। (कथि) कथा। कहना। (कुम्बि) कुम्बा । सघन बाड़। 'कुम्बा सुगहना वृत्ति:'इत्यमरः । (चर्च) चर्चा । अध्ययन करना। सिद्धि-(१) चिन्ता । चिति+णिच्+अङ् । चिति+अ। चि नुम् त्+अ। चिन्त्+अ। चिन्त+टाप् । चिन्त+आ। चिन्ता+सु। चिन्ता। यहां चिति स्मृत्याम् (चुरादि०) धातु से इस सूत्र से स्त्रीलिङ्ग में 'अड्' प्रत्यय है। 'इदितो नुम् धातो:' (७।११५८) से धातु को नुम्' आगम होता है। यह ण्यासश्रन्थो युच्' (३।३।१०७) से 'युच्' प्रत्यय का पूर्वापवाद है। जेरनिटि' (६।४।५१) से णिच्' का लोप होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy