________________
२६
आयः (स्वार्थे) -
(२४) गुपूधूपविच्छिपणिपनिभ्य आयः ॥ २८ प०वि०- गुपू - धूप- विच्छि - पणि- पनिभ्यः ५ । ३ आय: १ । १ । स०-गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च ते - गूपू०पनय:, तेभ्यः - गुपु०पनिभ्यः (इतरेतरयोगद्वन्द्वः) । अनु० - धातोरित्यनुवर्तते ।
अन्वयः -गुपू०पनिभ्यो धातुभ्य आय: ।
अर्थः-गुपूधूपविच्छिपणिपनिभ्यो धातुभ्यः स्वार्थे आयः प्रत्ययो भवति। उदा०-गुपू रक्षणे-गोपायति । धूप सन्तापे - धूपायति । विच्छ गतौविच्छायति । पण व्यवहारे स्तुतौ च - पणायति । पन स्तुतौ - पनायति । आर्यभाषा - अर्थ - (गुपू० पनिभ्यः ) गुपू, धूप, विच्छ, पणि, पनि ( धातोः) धातुओं से स्वार्थ में (आय:) आय प्रत्यय होता है ।
पाणिनीय-अष्टाध्यायी प्रवचनम्
उदा०- 'गुपू रक्षणे' (भ्वा०प०) गोपायति । रक्षा करता है। 'धूप सन्तापे' (भ्वा०प०) धूपायति । पीड़ा देता है। विच्छ गतौं' (तु०प०) विच्छायति । गति करता है । 'पण व्यवहारे स्तुतौ च' (भ्वा०आ०) पणायति । स्तुति करता है । स्तुति- अर्थक पन-धातु के साहचर्य से पण धातु से स्तुति अर्थ में आय प्रत्यय होता है, व्यवहार अर्थ में नहीं। शुद्ध 'पण और पन' धातु से आत्मनेपद होता है; आय - प्रत्ययान्त से नहीं । 'पन - स्तुतौं' (भ्वा०आ०) पनायति । स्तुति करता है ।
सिद्धि - गोपायति । गुप्+आय । गोपाय । गोपाय + लट् । गोपाय + शप्+तिप् । गोपाय + अ+ति । गोपायति ।
यहां 'पुगन्तलघूपधस्य च' (७ । ३ । ८६ ) से गुप् धातु की उपधा को गुण होता है। ऐसे ही-- 'धूपायति' आदि पद सिद्ध करें ।
ईयङ् (स्वार्थे) -
(२५) ऋतेरीयङ् । २६ ।
प०वि०-ऋतेः ५ ।१ ईयङ् १ । १ । अनु०-धातोरित्यनुवर्तते ।
अन्वयः - ऋतेर्धातोरीयङ ।
Jain Education International
अर्थ :- ऋतेर्धातो: स्वार्थे ईयङ् प्रत्ययो भवति ।
उदा०- (ऋति) ऋतीयते ।
For Private & Personal Use Only
www.jainelibrary.org