________________
३७३
तृतीयाध्यायस्य तृतीयः पादः अर्थ:-अकीर कारके भावे चार्थे वर्तमानात् कृञ्-धातो: पर: स्त्रियां श: क्यप् च प्रत्ययो भवति, स चोदात्तो भवति ।
उदा०- (कृञ्) क्रिया (श:)। कृत्या (क्यप्)। योगविभागात् क्तिन् प्रत्ययोऽपि विधीयते-कृति: (क्तिन्) ।
आर्यभाषा-अर्थ- (अकीरे) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (कृञः) कृञ् (धातो:) धातु से परे (स्त्रियाम्) । स्त्रीलिङ्ग में (श:) श प्रत्यय (च) और (क्यप्) क्यप् प्रत्यय होता है।
__उदा०-(क) क्रिया (श) कृत्या (क्यप)। योग विभाग से क्तिन् प्रत्यय भी होता है-कृति: । करना। वा वचनं कर्तव्यं क्तिन्नर्थम्' (महाभाष्य)।
सिद्धि-(१) क्रिया। कृ+श। क् रिड्+अ। क् रि+अ। क् र इयङ्+अ । क् र् इय्+अ। क्रिय+टाप् । क्रिय+आ। क्रिया+सु । क्रिया।
यहां डुकृञ् करणे (तनाउ०) धातु से भाव अर्थ में इस सूत्र से 'श' प्रत्यय है। रिङ् शयग्लिङ्क्षु' (७।४।२८) से कृ' धातु को रिङ्' आदेश और उसे अचि अनुधातु०' (६।४।७७) से इयङ्' आदेश होता है। 'अजाद्यतष्टाप्' (४।१।४) से स्त्रीलिङ्ग में 'टाप्' प्रत्यय होता है।
(२) कृत्या । कृ+क्यप् । कृ+य। कृ+तुक्+य । कृत्य+टाप् । कृत्य+आ। कृत्या+सु। कृत्या।
यहां पूर्वोक्त कृञ्' धातु से क्यप्' प्रत्यय करने पर कृ' धातु को हस्वस्य पिति कृति तुक्' (६।१।६९) से तुक्’ आगम होता है और पूर्ववत् टाप् प्रत्यय होता है।
(३) कृति: । पूर्वोक्त कृ' धातु से कितन्' प्रत्यय है। शः (निपातनम्)
(८) इच्छा ।१०१। प०वि०-इच्छा १।१। अनु०-स्त्रियां, श इति चानुवर्तते। अन्वयः-अकीर कारके भावे च इच्छा स्त्रियां शः ।
अर्थ:-अकरि कारके भावे चार्थे वर्तमान इच्छाशब्द: स्त्रियां श-प्रत्ययान्तो निपात्यते।
उदा०-इच्छा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org