________________
तृतीयाध्यायस्य तृतीयः पादः
३६७ सिद्धि-(१) प्रस्थिति: । प्र+स्था+क्तिन् । प्र+स्था+ति। प्र+स्थि+ति । प्रस्थिति+सु। प्रस्थितिः।
यहां 'प्र' उपसर्गपूर्वक 'ठा गतिनिवृत्तौ' (भ्वा०प०) धातु से भाव अर्थ में तथा स्त्रीलिङ्ग में इस सूत्र से क्तिन्' प्रत्यय है। यतिस्यतिमा०' (७।४।४०) से स्था' के आ' को 'इत्त्व' होता है।
(२) उद्गीतिः । उत्+गा+क्तिन्। उद्+गा+ति। उद्+गी+ति। उद्गीति+सु। उद्गीतिः।
यहां उत्' उपसर्गपूर्वक गै शब्दे' (भ्वा०प०) धातु से पूर्ववत् क्तिन्' प्रत्यय है। घुमास्था०' (६।४।६६) से 'गा' के 'आ' को 'ईत्त्व' होता है। ऐसे ही-संगीतिः ।
(३) प्रपीति:। यहां 'प्र' उपसर्गपूर्वक 'पा पाने (भ्वा०प०) धातु से पूर्ववत् क्तिन्' प्रत्यय तथा पूर्ववत् 'ईत्त्व' होता है। ऐसे ही-सम्पीतिः ।
(४) पक्ति: । यहां डुपचष् पाके' (भ्वा०उ०) धातु से पूर्ववत् क्तिन्' प्रत्यय है। चो: कु:' (८।२।३०) से पच्' के 'च्’ को कुत्व 'क्' होता है। क्तिन्
(३) मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः।६६।
प०वि०-मन्त्रे ७१ वृष-इष-पच-मन-विद-भू-वी-रा: १।३ (पञ्चम्यर्थे) उदात्त: १।१।
स०-वृषश्च इषश्च पचश्च मनश्च विदश्च भूश्च वीश्च राश्च ते-वृष०रा: (इतरेतरयोगद्वन्द्व:)।
अनु०-स्त्रियां भावे इति चानुवर्तते। अन्वय:-मन्त्रे भावे वृषादिभ्यो धातुभ्य: स्त्रियां क्तिन् उदात्त: ।
अर्थ:-मन्त्रे विषये भावेऽर्थे वर्तमानेभ्यो वृषादिभ्यो धातुभ्य: पर: स्त्रियां क्तिन् प्रत्ययो भवति, स चोदात्तो भवति।
उदा०-(वृष) वृष्टि: (ऋ० ११३८ ।२)। (इष) इष्टि: (ऋ० ४।४।७)। (पच) पक्ति: (ऋ० ४।२४।५)। (मन) मति: (ऋ० ४।१४।१)। (विद) वित्तिः। (भू) भूतिः। (वी) वीति: । यन्ति वीतये (अथर्व० २० ।६९ ॥३)। (रा) राति: (ऋ० १।३४।१)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org