________________
३६६
__पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(कृ) कृतिः। (चि) चितिः। (मन) मतिः ।
आर्यभाषा-अर्थ-(अकीरे) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (धातो:) सब धातुओं से (स्त्रियाम्) स्त्रीलिङ्ग में (क्तिन्) क्तिन् प्रत्यय होता है।
उदा०-(कृ) कृतिः । करना/रचना। (चि) चितिः। चयन करना/चिनना। (मन) मतिः । जानना।
सिद्धि-कृति: । कृ+क्तिन् । कृ+ति । कृति+सु। कृतिः।।
यहां 'डुकृञ करणे (तनाउ०) धातु से भाव अर्थ में इस सूत्र से क्तिन् प्रत्यय है। क्तिन्' प्रत्यय के कित्' होने से 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से प्राप्त गुण का क्डिति च' (१।१।५) से प्रतिषेध होता है।
(२) चिति: । चिञ् चयने (स्वा०उ०) पूर्ववत् । (३) मति: । मन्+क्तिन् । मन्+ति। म+ति। मति+सु । मतिः ।
यहां 'मन ज्ञाने' (दि०आ०)। 'अनुदात्तोपदेश०' (६।४।३७) से 'मन्' धातु के अनुनासिक न्' का लोप होता है। क्तिन् (भावे)
(२) स्थागापापचो भावे।६५। प०वि०-स्था-गा-पा-पच: ५।१ भावे ७।१।
स०-स्थाश्च गाश्च पाश्च पच् च एतेषां समाहार:-स्थागापापच्, तस्मात्-स्थागापापच: (समाहारद्वन्द्व:)।
अनु०-स्त्रियां, क्तिन् इति चानुवर्तते।। अन्वय:-भावे स्थागापापचो धातो: स्त्रियां क्तिन् ।
अर्थ:-भावेऽर्थे वर्तमानेभ्य: स्थागापापचिभ्यो धातुभ्य: स्त्रियां क्तिन् प्रत्ययो भवति।
उदा०-(स्था) प्रस्थितिः। (गा) उद्गीतिः। संगीति:। (पा) प्रपीति: । संपीतिः । (पच्) पंक्ति:।
आर्यभाषा-अर्थ-(भावे) भाव अर्थ में विद्यमान (स्था०पचः) स्था, गा, पा, पच् (धातो:) धातुओं से परे (स्त्रियाम्) स्त्रीलिङ्ग में (क्तिन्) क्तिन् प्रत्यय होता है।
उदा०-(स्था) प्रस्थितिः । प्रस्थान करना। (गा) उद्गीति: । उच्च स्वर से गान करना। संगीतिः । मिलकर गाना। (पा) प्रपीतिः। खूब पीना। सम्पीतिः। मिलकर पीना। (पच्) पक्तिः । पकाना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org