________________
३६५
तृतीयाध्यायस्य तृतीयः पादः (२) प्रधिः । डुधाञ् धारणपोषणयोः' (जु०उ०) पूर्ववत् । (३) अन्तर्धि: । अन्त:पूर्वक पूर्वोक्त 'धा' धातु से पूर्ववत् ।
विशेष-घु- 'दाधा ध्वदाप्' (१।१ ।१९) से डुदाञ् दाने, दाण् दाने, दो अवखण्डने, दे रक्षणे, डुधाञ् धारणपोषणयोः, धेट पाने इन छ: धातुओं की घु-संज्ञा है। क्यन्तो घुः' (लि० २।७) से कि-प्रत्ययान्त शब्द पुंलिङ्ग होते हैं।
(७५) कर्मण्यधिकरणे च।६३ । प०वि०-कर्मणि ७।१ अधिकरणे ७१ च अव्ययपदम्। अनु०-घो:, किरिति चानुवर्तते। अन्वय:-अधिकरणे कर्मणि च घोर्धातो: किः ।
अर्थ:-अधिकरणे कारके वर्तमानेभ्य: कर्मोपपदेभ्यो घु-संज्ञकेभ्यो धातुभ्य: कि: प्रत्ययो भवति।
उदा०-(धा) जलं धीयते यस्मिन् स:-जलधिः। शरा धीयन्ते यस्मिन् स:-शरधिः।
आर्यभाषा-अर्थ-(अधिकरणे) अधिकरण (कारके) कारक में विद्यमान (कमणि) कर्म-उपपदवाले (घो:) घु-संज्ञक (धातो:) धातुओं से परे (कि:) कि प्रत्यय होता है।
उदा०-(धा) जलं धीयते यस्मिन् स:-जलधिः । जिसमें जल रखा जाता है वह जलधि-समुद्र आदि। शरा धीयन्ते यस्मिन् स:-शरधिः । जिसमें शर-बाणों को रखा जाता है वह शरधि तूणीर।
सिद्धि-जलधिः । जल+अम्+धा+कि। जल+ध्+इ। जलधि+सु । जलधिः ।
यहां जल कर्म उपपद होने पर घुसंज्ञक डुधाञ् धारणपोषणयोः' (जु०उ०) धातु से अधिकरण कारक में इस सूत्र से कि' प्रत्यय है। 'आतो लोप इटि च' (६।४।६४) से 'धा' के आ का लोप होता है। ऐसे ही-शरधिः ।
स्त्रीलिङ्गप्रत्ययप्रकरणम् क्तिन्
(१) स्त्रियां क्तिन्।६४। प०वि०-स्त्रियाम् ७।१ क्तिन् १।१। अन्वय:०-अकर्तरि कारके भावे च धातो: स्त्रियां क्तिन् ।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानेभ्य: सर्वेभ्यो धातुभ्य: पर: स्त्रियां क्तिन् प्रत्ययो भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org