SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६२ पाणिनीय-अष्टाध्यायी-प्रवचनम् अथुच (७१) ट्वितोऽथुच्।८६। प०वि०-टु-इत: ५।१ अथुच् १।१। स०-टु इद् यस्य स:-ट्वित्, तस्मात्-ट्वित: (बहुव्रीहि:)। अन्वय:-अकरि कारके भावे च ट्वितो धातोरथुच् । अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाट् टु-इतो धातो: परोऽथुच् प्रत्ययो भवति। उदा०-(टुवेपृ) वेपथुः । (टुओश्वि) श्वयथुः । (टुक्षु) क्षवथुः । आर्यभाषा-अर्थ-(अकर्तरि) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (द्वित:) टु इत् वाले (धातोः) धातु से परे (अथुच्) अथुच् प्रत्यय होता है। ___ उदा०-(टुवेप) वेपथुः । कम्पन। (टुओश्वि) श्वयथुः । सूजन। (टुक्षु) क्षवथुः । खांसी। सिद्धि-(१) वेपथुः । वप्+अथुच् । वप्+अथु। वेपथु+सु। वेपथुः । यहां टुवेपृ कम्पने' (भ्वा०आ०) धातु के टु' की 'आदिर्बिटुडवः' (१।३।५) से इत्-संज्ञा होती है। वेप्' धातु के टु-इत् वाला होने से भाव अर्थ में इस सूत्र से 'अथुच्' प्रत्यय है। (२) श्वयथुः । श्वि+अथुच् । श्वे+अथु। श्वयथु+सु । श्वयथुः । यहां टुओश्वि गतिवृद्ध्योः ' (भ्वा०प०) धातु से भाव में इस सूत्र से 'अथुच्' प्रत्यय है। ‘सार्वधातुकार्धधातुकयो:' (७।३।८४) से 'श्वि' धातु को गुण होता है। (३) क्षवथुः । 'टुक्षु शब्दे' (अदा०प०) पूर्ववत् । नङ् (७२) यजयाचयतविच्छप्रच्छरक्षो नङ् ।६०। प०वि०-यज-याच-यत-विच्छ-प्रच्छ-रक्ष: ५।१ नङ् ११। स०-यजश्च याचश्च यतश्च विच्छश्च प्रच्छश्च रक्ष् च एतेषां समाहार:-यज०रक्ष, तस्मात्-यज०रक्ष: (समाहारद्वन्द्वः)। अन्वय:-अकर्तरि कारके भावे च यज०रक्षो धातोर्नङ्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy