________________
तृतीयाध्यायस्य तृतीयः पादः
३६१
उदा०0- निघा वृक्षाः । समान आरोह- परिणाहवाले वृक्ष । निघाः शालयः । समान आरोह-परिणाहवाले धान ।
सिद्धि-(१) निघः । नि+हन्+अप्। नि+ह्+अ । नि+घ्+अ । निघ+सु | निघः ।
यहां 'नि' उपसर्गपूर्वक पूर्वोक्त हन्' धातु से कर्म कारक तथा 'निमित' अर्थ में इस सूत्र से 'अप्' प्रत्यय है। निपातन से 'हन्' धातु का टि- लोप (अन्) और 'ह' को 'घ्' आदेश होता है। निर्विशेषं हन्यते = ज्ञायत इति निघः, कर्मण्यप् प्रत्ययः ।
चित्र:
( ७० )
प०वि० - डु - इतः ५ ।१ क्त्रिः १ । १ ।
स० - डु इद् यस्य सः - वित् तस्मात् - द्वित: (बहुव्रीहि: ) । अन्वयः - अकर्तरि कारके भावे च द्वितो धातो: क्त्रिः । अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाद् डु-इतो धातोः परः प्रत्ययो भवति ।
वितः क्त्रिः । ।
उदा०- (डुपचष्) पक्त्रिमम् । (डुवप्) उप्त्रिमम्। (डुकृञ्) कृत्रिमम्।
आर्यभाषा - अर्थ - (अकतीर) कर्ता से भिन्न ( कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (वित: ) डु इत् वाले ( धातोः) धातु से परे (क्त्रिः ) क्त्रि प्रत्यय होता है।
उदा०- - (डुपचष् ) पवित्रमम् । पाक से बना हुआ। (डुवप्) उप्त्रिमम् । बोने से बना हुआ। (डुकृञ्) कृत्रिमम् । बनाने से बना हुआ (बनावटी) ।
सिद्धि-(१) पक्त्रिमम् । पच्+वित्र । पच्+त्रि । पक्त्रि+मप् । पक्त्रि+म। पक्त्रिम+सु । पक्त्रिमम् ।
यहां 'डुपचष् पाके' (भ्वा०3०) धातु के डु की 'आदिर्ञिटुडव: ' (१।३।५ ) से इत्संज्ञा होती है । 'पच्' धातु के डु-इत्वाला होने से भाव में इस सूत्र 'से 'क्त्रि' प्रत्यय है। क्त्रि प्रत्ययान्त 'पवित्र' शब्द से 'कत्रेर्मनित्यम्' ( ४/४/२०) से नित्य 'मप्' प्रत्यय होता है। केवल क्त्रि- प्रत्ययान्त शब्द का प्रयोग नहीं होता है।
(२) उप्त्रिमम् । वप् + वित्र । वप्+त्रि । उ अप्+त्रि । उपप्+त्रि । उप्त्रि+मप् । उप्त्रि+म। उपत्रिम+सु। उप्त्रिमम् ।
यहां 'डुवप् बीजसन्ताने छेदने च' (भ्वा०प०) धातु से इस सूत्र से क्त्रि प्रत्यय है। 'वचिस्वपियजादीनां किति' ( ६ |१|१५ ) से 'वप्' को सम्प्रसारण होता है। शेष कार्य पूर्ववत् है ।
(३) कृत्रिमम् । डुकृञ् करणे ( तना० उ० ) पूर्ववत् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org