SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:- अकर्तरि कारके भावे चार्थे वर्तमानौ संघोधौ शब्दौ अप्-प्रत्ययान्तौ निपात्येते, यथासंख्यं गणेऽभिधेये प्रशंसायां च गम्यमानायाम् । उदा०- (गण:) संघ: पशूनाम् । (प्रशंसा) उद्घो मनुष्याणाम् । आर्यभाषा-अर्थ- (अकर्तरि ) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान ( संघोधौ) संघ और उद्घ शब्द (अप्) अप्-प्रत्ययान्त निपातित हैं (गणप्रशंसयोः) यदि वहां यथासंख्य गण वाच्यार्थ और प्रशंसा अर्थ प्रकट हो । ३६० उदा०- ( गण ) संघ: पशूनाम् । पशुओं का गण (समुदाय ) | ( प्रशंसा) उद्घो मनुष्याणाम् । मनुष्यों में प्रशंसनीय । सिद्धि - (१) संघ: । सम्+हन्+अप्। सम्+ह्+अ। सम्+घ्+अ । संघ+सु / संघः । यहां 'सम्' उपसर्गपूर्वक पूर्वोक्त हन्' धातु से भाव में तथा गण अर्थ में इस सूत्र से अप् प्रत्यय है। निपातन से 'हन्' धातु का टि-लोप (अन्) और 'ह्' को 'घ्' आदेश होता है। संहननम् = संघ: । (२) उद्ध: । उत्+हन्+अप् । उद्+ह्+अ । उद्+घ्+अ । उद्घ+सु । उद्घः । यहां 'उत्' उपसर्गपूर्वक पूर्वोक्त हन्' धातु से कर्म कारक में तथा प्रशंसा अर्थ में इस सूत्र से अप् प्रत्यय है। शेष कार्य पूर्ववत् है । उद्हन्यते = उत्कृष्टो ज्ञायत इति उद्घ: । यहां 'हन्' धातु ज्ञानार्थक है। अप् (निपातनम्) (६६) निघो निमितम् । ८७ । प०वि० निघः १ । १ निमितम् १ । १ । अनु० - अप् इत्यनुवर्तते । अन्वयः-अकर्तरि कारके भावे च निघोऽप् निमित्तम् । अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानो निघः शब्दोऽप्प्रत्ययान्तो निपात्यते, निमितं चेद् अभिधेयं भवति । समन्ताद् मितमिति निमितम्, समानारोहपरिणाहम् । उदा०-निघा वृक्षाः । निघाः शालयः । तुल्यारोहपरिणाहवन्त इत्यर्थः । आर्यभाषा-अर्थ- (अकतीरे) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (निघः) निघ शब्द (अप) अप् प्रत्ययान्त निपातित है, यदि उसका वाच्यार्थ (निमितम् ) समान आरोह परिणाह हो । आरोह=ऊंचाई । परिणाह = फैलाव । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy