SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ३५६ अप्-(निपातनम्) (६७) उपघ्न आश्रये।८५। प०वि०-उपघ्न: ११ आश्रये ७।१। अनु०-अप् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे च उपजोऽप्, आश्रये । अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमान उपन: शब्दोऽप्-प्रत्ययान्तो निपात्यते, आश्रयेऽभिधेये। आश्रयः सामीप्यम्। उदा०-पर्वतोपघ्न: । ग्रामोपन: । पर्वतन उपहन्यते सामीप्येन गम्यते इति पर्वतोपन्नः। __ आर्यभाषा-अर्थ-(अकीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (उपघ्नः) उपन शब्द (अप) अप् प्रत्ययान्त निपातित है, यदि वहां (उपाश्रये) आश्रय-समीपता वाच्यार्थ हो। उदा०-पर्वतोपनः । पर्वत के समीपस्थ-पहाड़ के सहारे। ग्रामोपनः । ग्राम की समीपस्थ गांव के सहारे। सिद्धि-पर्वतोपनः । उप+हन्+अप्। उप+हन्+अ। उप+न्+अ। उपन+सु। उपघ्नः । पर्वत+उपनः । पर्वतोपघ्नः । यहां उप' उपसर्गपूर्वक पूर्वोक्त हन्' धातु से कर्म कारक में तथा आश्रय अर्थ में इस सूत्र से 'अप्' प्रत्यय है। निपातन से 'गमहनजन०' (६।४।९८) से हन्' का उपधा-लोप होता है। हो हन्तेणिन्नेष' (७।३।५४) से हन्' के ह' को कुत्व 'घ' होता है। पर्वतस्य उपज इति पर्वतोपन: (षष्ठीतत्पुरुषः)। ऐसे ही-ग्रामोपनः । अप् (निपातनम्) (६८) संघोद्घौ गणप्रशंसयोः।८६। प०वि०-संघ-उद्घौ १२ गण-प्रशंसयो: ७।२। स०-संघश्च उद्घश्च तौ-संघोद्घौ (इतरेतरयोगद्वन्द्वः)। गणश्च प्रशंसा च ते-गणप्रशंसे, तयो:-गणप्रशंसयोः (इतरेतरयोगद्वन्द्वः) । अनु०-अप् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे च संघोद्घावप् गणप्रशंसयोः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy