________________
३५०
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-अप् इत्यनुवर्तते।
अन्वय:-अकर्तरि कारके भावे च न्यभ्युपविषु हो धातोरप् सम्प्रसारणं च।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाद् नि-अभि-उप-विपूर्वाद् हा-धातो: परोऽप् प्रत्ययो भवति, धातोश्च सम्प्रसारणं भवति।
उदा०-(नि:) निहवः। (अभि:) अभिहवः। (उप:) उपहवः । (वि:) विहवः।
आर्यभाषा-अर्थ-(अकीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (न्यभ्युपविषु) नि, अभि, उप, वि उपसर्गपूर्वक (ह:) हा (धातो:) धातु से परे (अप) अप् प्रत्यय होता है (च) और हा धातु को (सम्प्रसारणम्) सम्प्रसारण होता है।
___ उदा०-(नि) निहवः । निमन्त्रण देना। (अभि) अभिहवः । अभिमुख बुलाना। (उप) उपहवः । पास बुलाना । (वि) विहवः । विशेष रूप से बुलाना।
सिद्धि-(१) निहवः । नि+हा+अप्। नि+हु आ+अ। नि+हु+अ। नि+हो+अ। निहव+सु। निहवः।
यहां नि' उपसर्गपूर्वक हे स्पर्धायाम्' (भ्वा०उ०) धातु से भाव में इस सूत्र से अप् प्रत्यय है और 'हा' धातु को सम्प्रसारण होता है। 'हा' धातु के व्' को उ' सम्प्रसारण, 'सम्प्रसारणाच्च' (६।१।१०४) से आ को पूर्व रूप होकर 'सार्वधातुकार्धधातुकयो:' (७।३।८४) से 'हु' धातु को गुण होता है। ऐसे ही-अभिहवः, उपहव:, विहवः । अप्
(५५) आङि युद्धे ।७३। प०वि०-आङि ७१ युद्धे ७।१। अनु०-अप, हृ:, सम्प्रसारणम् इति चानुवर्तते ।
अन्वय:-अकर्तरि कारके भावे च आङि हो धातोरप् सम्प्रसारणं च।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाद् आङ्-पूर्वाद् हा-धातो: परोऽप् प्रत्ययो भवति, धातोश्च सम्प्रसारणं भवति, युद्धेऽभिधेये।
उदा०-आहूयन्ते यस्मिन् योद्धार इति आहव: युद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org