SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी प्रवचनम् अन्वयः-अकर्तरि कारके भावे च पशुषु समुदोरजो धातोरप् । अर्थ:- अकर्तरि कारके भावे चार्थे पशुविषये च वर्तमानात् सम्-उत्पूर्वाद् अज:-धातोः परोऽप् प्रत्ययो भवति । ३४८. उदा०-(सम्) समज: पशूनाम् । (उत्) उदजः पशूनाम् । आर्यभाषा- अर्थ - (अकतीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में तथा (पशुषु) पशु-विषय में विद्यमान (समुदो: ) सम् और उत् उपसर्गपूर्वक (अज: ) अज् (धातोः) धातु से परे (अप) प्रत्यय होता है। उदा०- ( सम् ) समज: पशूनाम् । पशुओं का समूह। ( उत्) उदजः पशूनाम् । पशुओं को प्रेरित करने का साधन कोड़ा (सांटा) आदि । सिद्धि - (१) समज: । सम्+अज्+अप्। सम्+अज्+अ । समज+सु । समजः । यहां 'सम्' उपसर्गपूर्वक 'अज गतिक्षेपणयो:' (भ्वा०प०) धातु से भाव में इस सूत्र से 'अप्' प्रत्यय है। (२) उदज: । 'उत्' उपसर्गपूर्वक पूर्वोक्त 'अज्' धातु से क्षेपण अर्थ में करण कारक में 'अप्' प्रत्यय है । अप् (निपातनम् ) - प०वि० - अक्षेषु ७ । ३ ग्लहः १।१। अनु०-अप् इत्यनुवर्तते । अर्थ:- अकर्तरि कारके भावे चार्थे अक्षे च विषये वर्तमानो ग्लह: शब्दोऽप् प्रत्ययान्तो निपात्यते । (५२) अक्षेषु ग्लहः । ७० । उदा० - अक्षस्य ग्लहः । “अक्षशब्देनात्र तत्साधनं देवनं (क्रीडा) लक्ष्यते । अक्षकर्मणि देवनविषये यत् पणरूपेण ग्राह्यं तद् ग्लहशब्देनोच्यते” इति पदमञ्जर्यं हरदत्तः । आर्यभाषा- अर्थ - (अकर्तीर) कर्ता से भिन्न ( कारके) कारक में (च) और (भावे) भाव अर्थ में तथा (अक्षेषु ) अक्ष- विषय में विद्यमान ( ग्लह :) ग्लह शब्द (अप्) अप् प्रत्ययान्त निपातित है। उदा०-अक्षस्य ग्लह: । द्यूतक्रीडा में लगाई गई शर्त को जीतकर धन आदि ग्रहण करना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy