________________
तृतीयाध्यायस्य तृतीयः पादः
३४५ अन्वय:-अकर्तरि कारके भावे च नौ अनुपसर्गे च वीणायां क्वणो धातोर्वाऽप्।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाद् नि-पूर्वाद् अनुपसर्गाद् वीणायां च विषये क्वण्-धातो: परो विकल्पेन अप्-प्रत्ययो भवति, पक्षे च घञ् प्रत्ययो भवति।
उदा०-(नि:) निक्वण: (अप्)। निक्वाण: (घञ्)। (अनुपसर्ग:) क्वण: । क्वाणः। (वीणायाम्) कल्याणप्रक्वणा वीणा।
__ आर्यभाषा-अर्थ- (अकर्तरि) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (नौ) नि-उपसर्गपूर्वक और (अनुपसर्गे) उपसर्ग से रहित और (वीणायाम्) वीणविषय में (च) भी (क्वणः) क्वण् (धातो:) धातु से परे (वा) विकल्प से (अप्) अप् प्रत्यय होता है, विकल्प पक्ष में घञ् प्रत्यय होता है।
उदा०-(नि) निक्वण: (अप)। निक्वाण: (घञ्)। नुपूर-ध्वनि। (अनुपसर्ग:) क्वणः। क्वाणः । शब्द करना। (वीणा) कल्याणप्रक्वणा वीणा। उत्तम स्वरवाली वीणा।
सिद्धि-(१) निक्वणः । नि+क्वण्+अप् । नि+क्वण्+अ । निक्वण+सु । निक्वणः ।
यहां नि' उपसर्गपूर्वक 'क्वण शब्दार्थ:' (भ्वा०प०) धातु से भाव में इस सूत्र से 'अप्' प्रत्यय है।
(२) निक्वाणः । नि+क्वण+घञ् । नि+क्वाण्+अ। निक्वाण+सु। निक्वाणः । . यहां नि' उपसर्गपूर्वक पूर्वोक्त क्वण्' धातु से विकल्प पक्ष में 'भावे (३।३।१८) से 'घञ्' प्रत्यय है। 'अत उपधायाः' (७।२।११६) से 'क्वण्' धातु को उपधावृद्धि होती है।
(३) कल्याणप्रक्वणा । कल्याण: प्रक्वणो यस्या: सा कल्याणप्रक्वणा (बहुव्रीहिः)। यहां 'अप्' प्रत्यय है।
अप्
(४८) नित्यं पणः परिमाणे।६६ । प०वि०-नित्यम् ११ पण: ५।१ परिमाणे ७।१ । अनु०-अप् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे च पणो धातोर्नित्यम् अप् परिमाणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org