________________
३४०
पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-(१) ग्रहः । यहां 'ग्रह उपदाने (क्रया०प०) धातु से इस सूत्र से 'अप' प्रत्यय है।
(२) वर: । वृज वरणे (स्वा०उ०)। (३) दरः। दृ विदारणे (क्रया०प०)।
(४) निश्चयः । निस्' उपसर्गपूर्वक चिञ् चयने (स्वा०उ०)। अप्
(४१) उपसर्गेऽदः ।५६ । प०वि०-उपसर्गे ७ १ अद: ५।१ । अनु०-अप् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे च उपसर्गेऽदो धातोरप्।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानात् सोपसर्गाद् अदो धातो: परोऽप् प्रत्ययो भवति।
उदा०-विघस: । प्रघस:।
आर्यभाषा-अर्थ-(अकीरे) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (उपसर्गे) उपसर्गसहित (अद:) अद् (धातोः) धातु से परे (अप्) अप् प्रत्यय होता है।
उदा०-विघस: । विशेष भोजन। प्रघस: । उत्तम भोजन।
सिद्धि-(१) विघस: । वि+अद्+अप्। वि+घस्तृ+अ। वि+घस्+अ। विघस+सु। विघसः।
यहां 'वि' उपसर्गपूर्वक 'अद् भक्षणे (अदा०प०) धातु से इस सूत्र से 'अप्' प्रत्यय है। 'घञपोश्च' (२।४।३८) से 'अद्' धातु के स्थान में 'घस्लु' आदेश होता है।
(२) 'प्र' उपसर्गपूर्वक पूर्वोक्त ‘अद्' धातु से पूर्ववत् । ण:+अप्
(४२) नौ ण च ।६०। प०वि०-नौ ७१ ण ११ (लुप्तप्रथमानिर्देश:) च अव्ययपदम्। अनु०-अप, अद इति चानुवर्तते।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानात् नि-पूर्वाद् अद्-धातो: परोऽणोऽप् च प्रत्ययो भवति ।
उदा०-(ण:) न्याद: । (अप) निघसः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org