________________
३३८
पाणिनीय-अष्टाध्यायी-प्रवचनम् अच्
(३८) एरच् ।५६ । प०वि०-ए: ५।१ अच् १।१।। अन्वय:-अकर्तरि कारके भावे च एर्धातोरच् ।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाद् इकारान्ताद् धातो: परोऽच् प्रत्ययो भवति।
उदा०-चयः । जयः। अय: । क्षयः ।
आर्यभाषा-अर्थ-(अकर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (ए:) इकारान्त (धातो:) धातु से परे (अच्) अच् प्रत्यय होता है।
उदा०-चयः । चुनना। जय: । जीतना। अय: । चलना। क्षय: । नष्ट होना। सिद्धि-(१) चयः। चि+अच् । चे+अ। चय्+अ। चय+सु। चयः ।
यहां इकारान्त चिञ् चयने (स्वा० उ०) धातु से परे इस सूत्र से भाव में 'अच्' प्रत्यय है। सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'चि' धातु को गुण होता है।
(२) जयः । जि जये' (भ्वा०प०)। (३) अय: । इण् गतौ' (अदा०प०)।
(४) क्षय: । 'क्षि क्षये' (भ्वा०प०) पूर्ववत् । अप
(३६) ऋदोरप्।५७। प०वि०-ऋद्-ओ: ५।१ अप् १।१ । अत्र दकारो मुखसुखार्थः । अन्वय:-अकर्तरि कारके भावे च ऋदोर्धातोरप् ।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानेभ्य ऋकारान्तेभ्य उकारान्तेभ्यश्च धातुभ्य: परोऽप् प्रत्ययो भवति ।
उदा०-(ऋ:) कर: । गरः । शरः। (उ:) यवः । स्तवः । लवः । पवः।
आर्यभाषा-अर्थ-(अकर्तरि) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (ऋदो:) ऋकारान्त और उकारान्त (धातो:) धातुओं से परे (अप्) अप् प्रत्यय होता है।
उदा०-(ऋ) करः । करना। जिससे कार्य किया जाता है वह-कर (हाथ)। गरः। निगलना। जो निगला जाता है वह-गर (विष)। शरः । हिंसा करना। जिससे हिंसा की
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org