________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानात् प्र-पूर्वाद् ग्रह- धातोः परो विकल्पेन घञ् प्रत्ययो भवति, यदि प्रत्ययान्तं पदं रश्मिवाचकं भवेत्। पक्षेऽप् प्रत्ययो भवति । अत्र रथादियुक्तानामश्वादीनां संयमनार्था या रज्जुः सा रश्मिरिति गृह्यते ।
उदा० - प्रग्राहोऽश्वस्य ( घञ्) । प्रग्रहोऽश्वस्य ( अप्) ।
आर्यभाषा - अर्थ - (अकर्तीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (प्रे) प्र-उपसर्गपूर्वक (ग्रहः ) ग्रह (धातोः ) धातु से परे (विभाषा) विकल्प से (घञ्) घञ् प्रत्यय होता है, (च) यदि प्रत्ययान्त पद ( रश्मौ) रश्मि-वाचक हो । यहां रथ आदि में जुड़े हुये घोड़े आदिक को नियन्त्रित करने के लिये जो रस्सी होती है उसका रश्मि पद से ग्रहण किया जाता है, किरणवाची रश्मि पद का नहीं । उदा० - प्रग्राहोऽश्वस्य । (घञ्) । प्रग्रहोऽश्वस्य (अप्) । घोड़े की लगाम । सिद्धि-प्रग्राहः/प्रग्रहः । पूर्ववत् ।
३३६
घञ्
(३६) वृणोतेराच्छादने । ५४ ।
प०वि० - वृणोतेः ५ ।१ आच्छादने ७ । १ ।
अनु० - घञ्, विभाषा, प्र इति चानुवर्तते ।
अन्वयः - अकर्तरि कारके भावे च प्रे वृणोतेर्विभाषा घञ्, आच्छादने । अर्थ:- अकर्तरि कारके भावे चार्थे वर्तमानात् प्र-पूर्वाद् वृ-धातोः परो विकल्पेन घञ् प्रत्ययो भवति, यदि प्रत्ययान्तं पदमाच्छादनविशेषवाचकं भवेत्। पक्षेऽप् प्रत्ययो भवति ।
उदा० - प्रवारो देवदत्तस्य (घञ्) । प्रवरो देवदत्तस्य ( अप्) ।
आर्यभाषा - अर्थ - (अकतीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (त्रे) प्र-उपसर्गपूर्वक (वृणोतेः) वृ (धातोः) धातु से परे (विभाषा) विकल्प से (घञ्) घञ् प्रत्यय होता है, यदि प्रत्ययान्त पद (आच्छादने) आच्छादनविशेष = चादर का वाचक हो । विकल्प पक्ष में अप् प्रत्यय होता है ।
उदा० - प्रवारो देवदत्तस्य ( घञ्) । प्रवरो देवदत्तस्य ( अप्) । देवदत्त की चादर । सिद्धि - (१) प्रवार: । प्र+वृ+घञ् । प्र+वार्+अ । प्रावार+सु । प्रावारः । यहां 'प्र' उपसर्गपूर्वक 'वृञ् वरणें' (स्वा०3०) धातु से आच्छादन विशेष अर्थ में इस सूत्र से 'घञ्' प्रत्यय है। 'अचो ञ्णिति' (७ 12 1११५ ) से वृद्धि होती है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org