SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ घञ् तृतीयाध्यायस्य तृतीयः पादः (३४) प्रे वणिजाम् । ५२ । प०वि०- ७ ।१ वणिजाम् ६।३ । अनु० - घञ्, विभाषा, ग्रह इति चानुवर्तते । अन्वयः-अकर्तीरे कारके भावे च प्रे ग्रहो धातोर्विभाषा घञ्, वणिजाम् । अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानात् प्र-पूर्वाद् ग्रह्-धातोः परो विकल्पेन घञ् प्रत्ययो भवति, यदि प्रत्ययान्तं पदं वणिजां सम्बन्धि भवेत् । पक्षेऽप् प्रत्ययो भवति । अत्र वणिजा सम्बन्धेन तुलासूत्रं लक्ष्यते । उदा० - तुलाप्रग्राहेण चरति वणिक् ( घञ्) । तुलाप्रग्रहेण चरति वणिक् (अप्) । आर्यभाषा- अर्थ - (अकतीर) कर्ता से भिन्न (कारके) कारक में (च) और ( भावे ) भाव अर्थ में विद्यमान, (प्रे) प्र-उपसर्गपूर्वक (ग्रहः ) ग्रह (धातोः ) धातु से परे (विभाषा) विकल्प से (घञ्) घञ् प्रत्यय होता है । यदि प्रत्ययान्त पद (वणिजाम्) बणियों से सम्बन्धित हो। यहां वणिक् सम्बन्ध से तुला सूत्र का ग्रहण किया जाता है । ३३५ उदा०To - तुलाप्रप्राहेण चरति वणिक् ( घञ्) । बणिया तुला सूत्र को ग्रहण करके घूमता है। तुलाप्रग्रहेण चरति वणिक् (अप्) । अर्थ पूर्ववत् है । सिद्धि - (१) प्रग्राह: । प्र+ग्रह्+घञ् । प्र+ग्राह्+अ । प्रग्राह+सु । प्रग्राहः । यहां 'प्र' उपसर्गपूर्वक 'ग्रह उपादाने' (क्रचा०५०) धातु से वणिक्-सम्बन्धी तुला- सूत्र वाच्य में इस सूत्र से घञ् प्रत्यय है। 'अत उपधाया:' (७ । २ ।११६ ) से ग्रह धातु को उपधावृद्धि होती है। Jain Education International (२) प्रग्रहः । प्र + ग्रह्+अप् । प्र+ग्रह् +अ । प्रग्रह+सु । प्रग्रहः । प्र- उपसर्गपूर्वक पूर्वोक्त 'ग्रह' धातु से 'प्रहवृदृनिश्विगमश्च' ( ३1३1५२ ) से 'अप्' प्रत्यय है। घञ् (३५) रश्मौ च । ५३ । प०वि० - रश्मौ ७ ।१ च अव्ययपदम् । अनु० - घञ्, विभाषा, ग्रहः, प्र इति चानुवर्तते । अन्वयः - अकर्तरि कारके भावे च प्रे ग्रहो धातोर्विभाषा घञ् रश्मौ च । For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy