________________
तृतीयाध्यायस्य तृतीयः पादः
(१३) यज्ञे समि स्तुवः | ३१ |
प०वि० - यज्ञे ७ । १ समि ७ । १ स्तुव: ५ । १ । अनु०-घञ् इत्यनुवर्तते ।
अन्वयः-अकर्तरि कारके भावे च यज्ञे समि स्तुवो धातोर्घञ् । अर्थ:-अकर्तरि कारके भावे चार्थे यज्ञे च विषये सम्-पूर्वात् स्तु-धातोः परो घञ् प्रत्ययो भवति ।
घञ्
३१६
उदा०-संस्तावश्छन्दोगानाम् । समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगा: स देशः संस्ताव इत्युच्यते ।
आर्यभाषा- अर्थ - (अकर्तीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में तथा (यज्ञे) यज्ञविषय में विद्यमान ( समि) सम् उपसर्गपूर्वक (स्तुव:) स्तु (धातो:) धातु से परे (घञ्) घञ् प्रत्यय होता है।
उदा०-संस्तावश्छन्दोगानाम् । जहां सामगान करनेवाले ऋत्विग् लोग मिलकर स्तुतिगान करते हैं वह स्थान 'संस्ताव' कहाता है।
सिद्धि - (१) संस्ताव: । सम्+स्तु+घञ् । सम्+स्तौ +अ । संस्ताव+सु । संस्तावः । यहां सम् उपसर्गपूर्वक ष्टुञ् स्तुतौं' (अदा० उ०) धातु से अधिकरण कारक में इस सूत्र से घञ् प्रत्यय है । 'अचो ञ्णिति' (७ । २ । ११५ ) से 'स्तु' धातु को वृद्धि होती है।
घञ्
(१४) प्रे स्त्रोऽयज्ञे । ३२ |
प०वि० - प्रे ७ । १ स्त्र: ५ ।१ अयज्ञे ७ |१ |
स०-न यज्ञ इति अयज्ञः तस्मिन् अयज्ञे ( नञ्तत्पुरुषः ) । अनु०- घञ् इत्यनुवर्तते
अन्वयः - अकर्तरि कारके भावे चायज्ञे प्रे स्त्रो धातोर्घञ् ।
अर्थ:- अकर्तरि कारके भावे चार्थे यज्ञवर्जित विषये वर्तमानात्
प्र-पूर्वात् स्तृ-धातोः परो घञ् प्रत्ययो भवति ।
उदा०-शङ्खप्रस्तारः ।
आर्यभाषा - अर्थ - (अकर्तीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (अयज्ञे ) यज्ञ विषय से रहित (प्र) 'प्र' उपसर्गपूर्वक (स्त्रः) स्तृ (धातोः) धातु से परे (घञ्) घञ् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org