SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३२० पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-शङ्खप्रस्तारः । शङ्खध्वनि का विस्तार। सिद्धि-(१) प्रस्तारः । प्र+स्तृ+घञ् । प्रस्ता +अ। प्रस्तार+सु। प्रस्तारः। यहां प्र' उपसर्गपूर्वक 'स्तृञ आच्छादने (क्रयाउ०) धातु से भाव में इस सूत्र से घञ् प्रत्यय है। 'अचो णिति' (७।२।११५) से 'स्तृ' धातु को वृद्धि होती है। घञ् (१५) प्रथने वावशब्दे ।३३। प०वि०-प्रथने ७१ वौ ७।१ अशब्दे ७।१। स०-न शब्द इति अशब्द:, तस्मिन् अशब्दे (नञ्तत्पुरुषः) । अनु०-घञ्, स्त्र इति चानुवर्तते। अन्वय:-अकर्तरि कारके भावे चाशब्दे प्रथने वौ स्त्रो धातोर्घञ् । अर्थ:-अकर्तरि कारके भावे चार्थे शब्दवर्जिते प्रथने च विषये वि-पूर्वात् स्तृ-धातो: परो घञ् प्रत्ययो भवति । उदा०-पटस्य विस्तारः। आर्यभाषा-अर्थ- (अकतीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (अशब्दे) शब्द को छोड़कर (प्रथने) विस्तार विषय में (वौ) वि-उपसर्गपूर्वक (स्त्र:) स्तृ (धातो:) धातु से परे (घञ्) घञ् प्रत्यय होता है। उदा०-पटस्य विस्तारः । कपड़े का फैलाव। सिद्धि-(१) विस्तारः । वि+स्तृ+घञ्। विस्तार+अ। विस्तार+सु। विस्तारः । यहां वि' उपसर्गपूर्वक 'स्तृञ् आच्छादने (क्रया०उ०) धातु से भाव में इस सूत्र से 'घञ्' प्रत्यय है। 'अचो णिति' (७।२।११५) से 'स्तृ' धातु को वृद्धि होती है। घञ् (१६) छन्दोनाम्नि च।३४। प०वि०-छन्दोनाम्नि ७।१ च अव्ययपदम् । स०-छन्दसो नाम इति छन्दोनाम, तस्मिन्-छन्दोनाम्नि (षष्ठीतत्पुरुष:)। अनु०-घञ्, स्त्र:, वौ इति चानुवर्तते। अन्वय:-अकीर कारके भावे च छन्दोनाम्नि वौ स्त्रो धातोर्घञ् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy