SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ३१७ घञ् (१०) निरभ्योः पूल्वोः।२८। प०वि०-निर्-अभ्यो: ७।२। पू-ल्वो: ६ ।२ (पञ्चम्यर्थे)। स०-निस् च अभिश्च तौ-निरभी, तयो:-निरभ्योः (इतरेतरयोगद्वन्द्व:)। पूश्च लूश्च तौ-पूल्वौ, तयो:-पूल्वो: (इतरेतरयोगद्वन्द्व:)। अनु०-घञ् इत्यनुवर्तते। अन्वय:-अकीर कारके भावे च निरभ्यो: पूलूभ्यां धातुभ्यां घञ्। अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाभ्यां यथासंख्यं निर्-अभि पूर्वाभ्यां पू-लूभ्यां धातुभ्यां परो घञ् प्रत्ययो भवति। उदा०-(निस्+पू:) निष्पूयते शूर्पादिभिरिति निष्पाव: कोशी धान्यविशेषः । (अभि+लू:) अभिलावः । आर्यभाषा-अर्थ-(अकतरि) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान यथासंख्य (निरभ्यो:) निस् और अभि उपसर्गपूर्वक (पूल्वो:) पू. लू (धातो:) धातुओं से परे (घञ्) घञ् प्रत्यय होता है। उदा०-(निस्+पू) निष्पूयते शूर्पादिभिरिति निष्पाव: कोशी धान्यविशेषः । जो शूर्प-छाज आदि से निश्चितत: शुद्ध किया जाता है वह निष्पाव-कोशी नामक धान्यविशेष । (अभि+लू) अभिलाव: । अभिमुख काटा जानेवाला सस्य आदि। सिद्धि-(१) निष्पावः । निस्+पू+घञ्। निस्+पौ+अ। नि:+पाव। निष्पाव+सु । निष्पावः। यहां 'निस्' उपसर्गपूर्वक पूङ् पवने' (भ्वा०आ०) तथा पूञ् पवने (क्रया उ०) धातु से इस सूत्र से कर्म कारक में घञ्' प्रत्यय है। 'अचो मिति (७।२।११५) से 'पू' धातु को वृद्धि होती है। 'ईदुदुपधस्य चाप्रत्ययस्य' (८।३।४१) से षत्व होता है। (२) अभिलाव: । अभि उपसर्गपूर्वक लूञ् छेदने' (क्रयाउ०) पूर्ववत् । घञ् (११) उन्न्योम्रः ।२६। प०वि०-उत्-न्यो: ७ ।२ ग्र: ५।१ । स.-उच्च निश्च तौ-उन्नी, तयो:-उन्नयो: (इतरेतरयोगद्वन्द्वः)। अनु०-घञ् इत्यनुवर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy