SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २० यङ् (कौटिल्यार्थे) (१६) नित्यं कौटिल्ये गतौ | २३ | प०वि०-नित्यम् १।१ कौटिल्ये ७ । १ गतौ ७ । १ कुटिलस्य भावः कौटिल्यम्, तस्मिन्-कौटिल्ये ( तद्धितवृत्ति: ) । अनु० - धातो:, यङ् इति चानुवर्तते । अन्वयः - गतौ=गत्यर्थेभ्य: कौटिल्ये नित्यं यङ् । पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:- गत्यर्थे वर्तमानेभ्यो धातुभ्यः परः कौटिल्येऽर्थे नित्यं यङ् प्रत्ययो भवति Į उदा० - कुटिलं क्रामति चङ्क्रम्यते । कुटिलं द्रमति - दन्द्रम्यते । “योऽल्पीयस्यध्वनि गतागतानि करोति स कुटिलां गतिं सम्पादयन्नेवमुच्यते” इति पदमञ्जर्यां हरदत्तमिश्रः । आर्यभाषा-अर्थ- (गतौ) गति अर्थ में विद्यमान (धातो: ) धातुओं से परे (कौटिल्ये) कुटिलता अर्थ में (नित्यम् ) सदा ( यङ् ) प्रत्यय होता है । उदा०- -कुटिलं क्रामति- चङ्क्रम्यते । कुटिलं द्रमति - दन्द्रम्यते। तंग रास्ते में टेढ़ा-मेढ़ा चलता है। - सिद्धि - (१) चङ्क्रम्यते । क्रम्+यङ् । क्रम्+क्रम्+य। क+नुक्+क्रम्+य । क+न्+क्रम्+य । क+ +क्रम्+य। च+ङ्+क्रम्+य । चङ्क्रम्य । च‌ङ्क्रम्य+लट् । चङ्क्रम्य+शप्+त। चङ्क्रम्य+अ+ते। चङ्क्रम्यते । यहां 'क्रमु पादविक्षेपे' (वा०प०) धातु से कुटिलगति अर्थ में इस सूत्र से यङ् प्रत्यय है। 'सन्यङोः' (६ 1१1९ ) से धातु को द्वित्व होता है । 'नुगतोऽनुनासिकान्तस्य' (७/४/८५) से अभ्यास को नुक् आगम, 'नश्चापदान्तस्य झलि (८ । ३ । २४) से न्' को अनुस्वार, 'अनुस्वारस्य ययि परसवर्ण:' (८ ।४ /५७ ) से अनुस्वार को परसवर्ण ङकार होता है। यङन्त 'चङक्रम्य' धातु से पूर्ववत् लट् प्रत्यय है । (२) दन्द्रम्यते । 'द्रम गतौं (भ्वा०प०) पूर्ववत् । यङ् (धात्वर्थनिन्दायाम्) - (२०) लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् । २४ । प०वि०-लुप-सद-चर-जप-जभ-दह-दश-गृभ्यः ५। ३ भाव गर्हायाम् ७।१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy