________________
१६
तृतीयाध्यायस्य प्रथमः पादः यङ् (पौनःपुन्ये भृशार्थे वा)(१८) धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।२२। ___ प०वि०-धातो: ५।१ एकाच: ५।१ हलादे: ५।१ क्रियासमभिहारे ७।१ यङ् १।१।
स०-एकोऽच् यस्मिन् स एकाच, तस्मात्-एकाच: (बहुव्रीहिः)। हल् आदिर्यस्य स हलादि:, तस्मात्-हलादे: (बहुव्रीहि:)। क्रियाया: समभिहार इति क्रियासमभिहार:, तस्मिन्-क्रियासमभिहारे (षष्ठीतत्पुरुष:)। पौन:पुन्यं भृशार्थो वा क्रियासमभिहारः।
अन्वय:-हलादेरेकाचो धातो: क्रियासमभिहारे यङ् ।
अर्थ:-हलादेरेकाचो धातो: पर: क्रियासमभिहारेऽर्थे यङ् प्रत्ययो भवति।
उदा०-पौन:पुन्ये-पुन: पुन: पचति-पापच्यते देवदत्तः। पुन: पुनर्यजति-यायज्यते यज्ञदत्त: । भृशार्थे-भृशं ज्वलति-जाज्वल्यते वह्निः। भृशं दीप्यते-देदीप्यते सूर्यः। ।
आर्यभाषा-अर्थ-(हलादे:) जिसके आदि में हल है और (एकाच:) जिसमें एक ही अच् है उस (धातो:) धातु से परे (क्रियासमभिहारे) बार-बार होना अथवा अधिक होना अर्थ में (यङ्) यङ् प्रत्यय होता है।
उदा०- (पुन: पुन: होना) पुन: पुन: पचति-पापच्यते देवदत्तः । देवदत्त बार-बार पकाता है। पुन: पुनर्यजति-यायज्यते यज्ञदत्तः । यज्ञदत्त बार-बार यज्ञ करता है (भृश=अधिक होना)। भृशं ज्वलति-जाज्वल्यते वह्निः । अग्नि खूब जलती है। भृशं दीप्यते-देदीप्यते सूर्यः । सूर्य खूब चमकता है।
सिद्धि-(१) पापच्यते । पच्+यड्। पच्+पच्+य। पा+पच्+य। पापच्य। पापच्य+लट् । पापच्य+शप्+त। पापच्य+अ+ते। पापच्यते।
यहां डुपचष् पाके' (भ्वा०उ०) धातु से इस सूत्र से क्रियासमभिहार अर्थ में यङ् प्रत्यय है। सन्यडो:' (६।१।९) से धातु को द्वित्व होता है। दीर्घोऽकित:' (७।४।८३) से अभ्यास को दीर्घ होता है। यङन्त 'पापच्य' धातु से वर्तमानकाल में वर्तमाने लट्' (३।२।१२३) से लट् प्रत्यय है।
(२) यायज्यते। 'यज देवपूजासंगतिकरणदानेषु' (भ्वा० उ०)। (३) जाज्वल्यते। 'ज्वल दीप्तौ' (भ्वा०३०)। (४) देदीप्यते। दीपी दीप्तौ (दिवा०आ०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org