SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१५ तृतीयाध्यायस्य तृतीयः पादः घ (७) वौ क्षुश्रुवः।२५। प०वि०-वौ ७१ क्षुश्रुव: ५।१ । स०-क्षुश्च श्रुश्च एतयो: समाहार:-क्षुश्रु, तस्मात्-क्षुश्रुवः (समाहारद्वन्द्व:)। अनु०-घञ् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे च वि-पूर्वाभ्यां क्षुश्रुभ्यां धातुभ्यां घम् । अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाभ्यां वि-पूर्वाभ्यां क्षुश्रुभ्यां धातुभ्यां परो घञ् प्रत्ययो भवति । उदा०-(क्षुः) विक्षाव: । (श्रुः) विश्रावः । आर्यभाषा-अर्थ-(अकतरि) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (वौ) वि उपसर्गपूर्वक (क्षुश्रुव:) क्षु, श्रु (धातो:) धातुओं से परे (घञ्) घञ् प्रत्यय होता है। उदा०-(क्षु) विक्षाव: । खांसना। (श्रु) विश्राव: । प्रसिद्ध होना। सिद्धि-(१) विक्षावः । वि+क्षु+घञ्। वि+क्षौ+अ। वि+क्षाव्+अ। विक्षाव+सु। विक्षाव:। यहां वि उपसर्गपूर्वक टुक्षु शब्दे' (अदा०प०) धातु से भाव में इस सूत्र से 'घञ्' प्रत्यय है। अचो णिति' (७।२।११५) । 'क्षु' धातु को वृद्धि होती है। (२) विश्रावः । श्रु श्रवणे (भ्वा०प०) पूर्ववत् । घञ् (८) अवोदोर्नियः।२६। प०वि०-अव-उदो: ७।२ निय: ५।१। स०-अवश्च उच्च तौ-अवोदौ, तयो:-अवोदो: (इतरेतरयोगद्वन्द्वः)। अनु०-घञ् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे च अवोदोर्नियो धातोर्घञ्।। अर्थ:-अकीर कारके भावे चार्थे वर्तमानाद् अव-उत्पूर्वाद् नी-धातो: परो घञ् भवति। उदा०-(अव:) अवनायः । (उत्) उन्नायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy