SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ३१३ अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानात् सोपसर्गाद् रु-धातोः परो घञ् प्रत्ययो भवति । उदा० - संरावः । उपरावः । आर्यभाषा- अर्थ - (अकर्तीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (उपसर्गे) सोपसर्ग (रुव:) रु-धातु से परे (घञ् ) घञ् प्रत्यय होता है। उदा० - संरूयते य: स:- संरावः । मिलकर किया जानेवाला शब्द (शोर) । उपरूयते यः सः-उपराव:। पास में आकर किया जानेवाला शब्द ( कलह ) । सिद्धि- (१) संरावः । सम् + रु+घञ् । सग्+रौ +अ । सम्+राव्+अ । संराव+सु । संरावः । 1 यहां 'सम्' उपसर्गपूर्वक 'रु शब्दे' (अदा०प०) धातु से इस सूत्र से घञ् प्रत्यय है 'ऋदोरप्' (३।३।२७) से 'अप्' प्रत्यय प्राप्त था । 'रु' धातु को पूर्ववत् वृद्धि और 'आव्' आदेश होता है। (२) उपरावः । उप उपसर्गपूर्वक पूर्वोक्त 'रु' धातु से पूर्ववत् । घञ् (५) समि युद्रुदुवः ॥ २३ ॥ प०वि०-समि ७ । १ यु-दु-द्रुवः ५ ।१ । सo - युश्च दुश्च द्रुश्च एतेषां समाहारः - युदुद्रु तस्मात् - युदुद्रुवः (समाहारद्वन्द्वः) । अनु० - घञ् इत्यनुवर्तते । अन्वयः - अकर्तरि कारके भावे च समि युदुद्रुवो धातोर्घञ् । अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानेभ्य: सम्- पूर्वेभ्यो युदुद्रुभ्यो धातुभ्यः परो घञ् प्रत्ययो भवति । उदा० - (युः) संयूयते = मिश्रीक्रियते यः सः संयावः । (दुः) संदावः । (दुः ) संद्रावः । आर्यभाषा - अर्थ - (अकर्तीर) कर्ता से भिन्न ( कारके) कारक में (च) और भाव अर्थ में विद्यमान (समि) सम् उपसर्गपूर्वक (युदुद्रुव:) यु, दु, द्रु (धातोः) धातुओं से परे (घञ्) घञ् प्रत्यय होता है । उदा० -(यु) संयूयते = मिश्रीक्रियते यः स संयावः । हलवा । (दु) संदावः । मिलकर दौड़ना । ( ) संद्राव: । मिलकर दौड़ना । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy