________________
३१०
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अकर्तृकारकभावप्रकरणम् घञ्
(१) अकर्तरि च कारके संज्ञायाम्।१६। प०वि०-अकर्तरि ७१ च अव्ययपदम्, कारके ७१ संज्ञायाम्। स०-न कर्ता इति अकर्ता, तस्मिन्-अकर्तरि (नञ्तत्पुरुषः) । अनु०-भावे इत्यनुवर्तते।
अन्वय:-अकीर च कारके धातोर्घञ् संज्ञायाम्। - अर्थ:-अकरि=कर्तृभिन्ने कारकेऽपि वर्तमानाद् धातो: परो घञ् प्रत्ययो भवति, संज्ञायां विषये।
उदा०-प्रास्यन्ति यमिति प्रास: । प्रसीव्यन्ति यमिति प्रसेव: । आहरन्ति यस्माद् रसमिति आहारः।
आर्यभाषा-अर्थ-(अकीरे) कर्ता के भिन्न (कारके) कारक में (च) भी (धातो:) धातु से परे (घञ्) घञ् प्रत्यय होता है, (संज्ञायाम्) यदि वहां संज्ञा विषय हो।
उदा०-प्रास्यन्ति यमिति प्रास: । जिसको फैकते हैं (भाला)। प्रसिव्यन्ति यमिति प्रसेवः । जिसको सीमते हैं (थैला)। आहरन्ति यस्माद् रसमिति आहारः । जिससे रस ग्रहण करते हैं (भोजन)।
सिद्धि-(१) प्रासः। प्र+अस्+घञ्। प्र+आस्+अ। प्रास+सु । प्रासः।
यहां 'असु क्षेपणे (दि०प०) धातु से कर्म कारक में घञ्' प्रत्यय है। अत उपधाया:' (७।२।११६) से 'अस्' धातु को उपधावृद्धि होती है।
(२) प्रसेवः । प्र+सिव्+घञ् । प्र+सेक्+अ। प्रसेव+सु। प्रसेवः ।
यहां प्र' उपसर्गपूर्वक षिवु तन्तुसन्ताने (दि०प०) धातु से इस सूत्र से कर्म कारक में 'घञ्' प्रत्यय है। 'पुगन्तलघूपधस्य च' (७।३।८६) से 'सिव्' धातु को लघूपध गुण होता है।
(३) आहारः । आङ्+ह+घञ् । आ+हार्+अ। आहार+सु। आहारः ।
यहां आङ् उपसर्गपूर्वक 'हर हरणे' (भ्वा०3०) धातु से इस सूत्र से अपादान कारक में घञ्' प्रत्यय है। 'अचो णिति (७।२।११५) से 'ह' धातु को वृद्धि होती है।
विशेष-अनुवृत्ति:-यहां से आगे 'भावे' और 'अकर्तरि च कारके' की अनुवृत्ति 'आक्रोशे नज्यनिः' (३।३।११२) तक है। प्रत्येक अनुवृत्ति सन्दर्भ में इनकी अनुवृत्ति नहीं लिखी जायेगी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org