________________
३०८
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-भविष्यति इति निवृत्तम्। इत उत्तरं त्रिषु कालेषु प्रत्यया भवन्ति ।
अन्वय:-पदस्पशो धातोर्घञ्। अर्थ:-पदादिभ्यो धातुभ्य: परो घञ् प्रत्ययो भवति ।
उदा०-(पद:) पद्यतेऽसौ पाद: । (रुजः) रुजत्यसौ रोग: । (विश:) विशत्यसौ वेश:। (स्पृश्) स्पृशत्यसौ स्पर्श: ।
आर्यभाषा-अर्थ- (पदस्पृश:) पद, रुज, विश, स्पृश् (धातोः) धातुओं से परे (घञ्) घञ् प्रत्यय होता है।
उदा०-(पद) पद्यतेऽसौ पाद: । चलनेवाला चरण (पांव)। (रुज) रुजत्यसौ रोगः। शरीर को भग्न करनेवाला रोग। (विश) विशत्यसौ वेश:। शरीर में प्रविष्ट होनेवाला वेश। (स्पृश्) स्पृशत्यसौ स्पर्श: । शरीर को स्पर्श करनेवाला उपताप (पीड़ा)।
सिद्धि-(१) पाद: । पद्+घञ्। पाद्+अ। पाद+सु। पाद: ।
यहां पद गतौ' (दि०आ०) धातु से इस सूत्र से 'घञ्' प्रत्यय है। 'अत उपधाया:' (७।२।११६) से पद् धातु को उपधावृद्धि होती है।
(२) रोग: । रुज्+घञ् । रुग्+अ। रोग्+अ। रोग+सु। रोगः ।
रुजो भङ्गे (तु०प०)। ‘रुज्' धातु के ज्' को 'चजो: कु घिण्ण्यतो:' (७।३।५२) से कुत्व 'ग्' और पुगन्तलघूपधस्य च (७।३।८६) से लघूपध गुण होता है।
(३) वेश:। विश प्रवेशने (तु०प०)। पूर्ववत् लघूपध गुण है।
(४) स्पर्शः। 'स्पृश संस्पर्शने (तु०प०)। पूर्ववत् लघूपध गुण होता है। यहां 'वा०-स्पृश उपताप इति वक्तव्यम्' (३।३।१६) से 'स्पृश' धातु उपताप अर्थ में है, संस्पर्शन अर्थ में नहीं। घञ्
(२) सृ स्थिरे ।१७। प०वि०-सृ ५।१ (लुप्तपञ्चमीकं पदम्) स्थिरे ७।१। अनु०-घञ् इत्यनुवर्तते। अन्वय:-सृ धातोर्घञ् स्थिरे।
अर्थ:-सृ-धातो: परो घञ् प्रत्ययो भवति स्थिरे कालान्तरस्थायिनि कर्तरि सति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org