________________
तृतीयाध्यायस्य तृतीयः पादः
अनु० - भविष्यति इत्यनुवर्तते । अन्वयः - धातोरनद्यतने भविष्यति लुट् ।
अर्थ:-धातोः परोऽनद्यतने भविष्यति काले लुट् प्रत्ययो भवति । उदा० - श्वः कर्ता देवदत्तः । श्वो भोक्ता ब्रह्मदत्तः ।
आर्यभाषा - अर्थ - (धातोः) धातु से (अनद्यतने) आज को छोड़कर (भविष्यति ) शेष भविष्यत्काल में (लुट्) लुट् प्रत्यय होता है ।
उदा० - श्वः कर्ता देवदत्तः । देवदत्त कल कार्य करेगा। श्वो भोक्ता ब्रह्मदत्तः । ब्रह्मदत्त कल भोजन करेगा।
सिद्धि - (१) कर्ता । कृ+लुट् । कृ+तास्+ तिप् । कृ+तास्+डा। कृ+त्+आ । कर्+त्+आ । कर्ता ।
३०७
यहां 'डुकृञ् करणे' (तना० उ०) धातु से इस सूत्र से 'लृट्' प्रत्यय है। 'स्यतासी लृलुटोः' (३ । १ । ३३) से 'तास' विकरण- प्रत्यय, 'लुटः प्रथमस्य डारौरसः' (२/४/८५) से तिप्' के स्थान में डा- आदेश 'वा०-डित्यभस्यापि टेर्लोपः' (६ । ४ । १४३) से 'तास' के टि-भाग (आस्) का लोप होता है। 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'कृ' धातु को गुण होता है।
(२) भोक्ता । भुज्+लुट् । भुज्+तास्+त। भुज्+तास्+डा। भुज्+त्+आ। भुग्+ता। भुक्+ता। भोक्+ता। भोक्ता ।
यहां 'भुज पालनाभ्यवहारयो:' (रुधा०आ०) धातु से पूर्ववत् 'लुट्' प्रत्यय है। 'चो: कु:' (८।२।३०) से भुज् के ज् को कुत्व ग् और 'खरि च' (८/४ 1५४) से ग् को चर् क् होता है । पुगन्तलघूपधस्य च' (७/३/८६ ) से 'भुज्' धातु को लघूपध गुण होता है।
घञ्
इति भविष्यत्कालप्रत्ययप्रकरणम् । त्रिकालप्रत्ययप्रकरणम्
Jain Education International
(१) पदरुजविशस्पृशो घञ् | १६ | प०वि०-पद-रुज-विश-स्पृशः ५ ।१ घञ् १।१ । स०- पदश्च रुजश्च विशश्च स्पृश् च एतेषां समाहारःपदरुजविशस्पृश्, तस्मात् पदरुजविशस्पृश: (समाहारद्वन्द्वः ) ।
For Private & Personal Use Only
www.jainelibrary.org