________________
ર૬૬
तृतीयाध्यायस्य तृतीयः पादः पूछता है-कतरो भिक्षां ददाति (लट्)। कतरो भिक्षां दास्यति (लुट्)। कतरो भिक्षा दाता (लट)। तुम दोनों में से कौन भिक्षा देगा? कतमो भिक्षां ददाति (लट)। कतमो भिक्षां दास्यति (लुट्)। कतमो भिक्षां दाता। तुम सब में से कौन भिक्षा देगा।
सिद्धि-(१) भोजयन्ति । यहां णिजन्त 'भुज पालनाभ्यवहारयोः' (रु०धा०) धातु से इस सूत्र से 'लट्' प्रत्यय है।
(२) भोजयिष्यन्ति । पूर्वोक्त 'भुज्' धातु से लृट् शेषे च' (३।३।१३) विकल्प पक्ष में 'लुट' प्रत्यय है।
(३) भोजयितारः । पूर्वोक्त 'भुज्' धातु से अनद्यतने लुट्' (३।३।१५) से विकल्प पक्ष में 'लुट' प्रत्यय है।
(४) डुदाञ् दाने (जु०प०) धातु से ददाति, दास्यति, दाता रूप सिद्ध करें।
विशेष-किंवत्त-किं से बने हुये अथवा किं शब्द जिसमें वर्तमान रहता है उसे किंवृत्त कहते हैं। 'कतरः' यहां किं शब्द से किं यत्तदोर्निर्धारणे द्वयोरेकस्य डतरच (५।३।९२) से 'डतरच्' प्रत्यय है। कतमः' यहां किं शब्द से वा बहूनां जातिपरिप्रश्ने डतमच्' (२।३।९३) से 'डतमच्' प्रत्यय है। लट्,लृट्+लुट्
(५) लिप्स्यमानसिद्धौ च।७। प०वि०-लिप्स्यमान-सिद्धौ ७१ च अव्ययपदम् ।
स०-लिप्स्यते प्राप्तुमिष्यते तत्-लिप्स्यमानम् भक्तादिकम् (कर्मणि शानच् प्रत्ययः)। लिप्स्यमानात् सिद्धिरिति लिप्यमानसिद्धिः, तस्याम्लिप्स्यमानसिद्धौ (पञ्चमीतत्पुरुषः)।
अनु०-भविष्यति, लट्, विभाषा इति चानुवर्तते। अन्वय:-लिप्स्यमानसिद्धौ धातोर्भविष्यति विभाषा लट् ।
अर्थ:-लिप्स्यमानात्=अभीप्सिताद् भक्तादिपदार्थात् सिद्धौ= स्वर्गादिसिद्धौ गम्यमानायां धातो: परो भविष्यति काले विकल्पेन लट् प्रत्ययो भवति, पक्षे लुटलुटौ प्रत्ययौ भवत: ।
उदा०-(लट) यो भक्तं ददाति स स्वर्गं गच्छति। (लुट) यो भक्तं दास्यति स स्वर्गं गमिष्यति । (लुट) यो भक्तं दाता स स्वर्ग गन्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org