________________
ર૬ર
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-मतिबुद्धिपूजार्थेभ्यो धातुभ्यश्च वर्तमाने क्त:।
अर्थ:-मत्यर्थेभ्यो बुद्ध्यर्थेभ्य: पूजार्थेभ्यश्च धातुभ्य: परो वर्तमाने काले क्त: प्रत्ययो भवति।
_उदा०-(मति: इच्छा) राज्ञां मतो देवदत्त: । राज्ञामिष्टो देवदत्तः । (बुद्धिः=ज्ञानम्) राज्ञां बुद्धो यज्ञदत्तः। राज्ञां ज्ञातो यज्ञदत्त: । (पूजा-सत्कार:) राज्ञां पूजितो ब्रह्मदत्तः । राज्ञामर्चितो ब्रह्मदत्तः ।
आर्यभाषा-अर्थ-(मतिबुद्धिपूजार्थेभ्य:) मति इच्छा, बुद्धि=ज्ञान और पूजा-सत्कार अर्थवाली (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (क्त:) क्त प्रत्यय होता है।
उदा०-(मति) राज्ञां मतो देवदत्त: । राज्ञामिष्टो देवदत्तः । देवदत्त राजाओं के द्वारा अभिमत/अभीष्ट है। (बुद्धि) राज्ञां बुद्धो यज्ञदत्तः। राज्ञां ज्ञातो यज्ञदत्तः । राजा यज्ञदत्त को जानते हैं। (पूजा) राज्ञां पूजितो ब्रह्मदत्तः। राज्ञामर्चितो ब्रह्मदत्तः। ब्रह्मदत्त राजाओं के द्वारा पूजित है।
सिद्धि-(१) मत:। यहां मनु अवबोधने (तु०आ०) धातु से इस सूत्र से क्त प्रत्यय है। 'अनुदात्तोपदेश०' (६।४।३७) से 'अनुनासिक' का लोप होता है।
(२) इष्टः । इषु इच्छायाम्' (भ्वा०प०)। 'ष्टुना ष्टुः' (८।४।४०) से 'क्त' प्रत्यय को टुत्व होता है।
(३) बुद्धः । बुध अवगमने' (भ्वा०प०)। 'झषस्तथो?ऽध:' (८।२।४०) से क्त' प्रत्यय को 'ध' आदेश और 'झलां जश् झशि' (८।४।५२) से बुध् के ध् जश् द् होता है।
(४) ज्ञात: । ज्ञा अवबोधने (क्रया०प०) । (५) पूजितः । पूज पूजायाम्' (चु०प०)। (६) अर्चितः। 'अर्च पूजायाम् (भ्वा०प०)।
विशेष-(१) राज्ञां मतः' इत्यादि प्रयोगों में क्तस्य च वर्तमाने (२।३।६७) से कर्ता में षष्ठी विभक्ति होती है। क्तेन च पूजायाम्' (२।२।१२) से षष्ठी समास का प्रतिषेध होता है।
(२) वर्तमाने' पद की अनुवृत्ति उणादयो बहुलम्' (३।३।१) तक है।
इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीयाष्टाध्यायीप्रवचने
तृतीयाध्यायस्य द्वितीयः पादः समाप्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org