SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः २६१ क्त : (१) जीतः क्तः ।१८७। प०वि०-जीत: ५।१ क्त: ११ । स०-जि इद् यस्य स:-जीत्, तस्मात्-जीत: (बहुव्रीहिः)। अन्वय:-जीतो धातोर्वर्तमाने क्त:। अर्थ:-जि-इतो धातो: परो वर्तमाने काले क्त: प्रत्ययो भवति । उदा०-(जिमिदा) मिन्नः। (निक्ष्विदा) क्ष्विण्णः। (निधृषा) धृष्टः । आर्यभाषा-अर्थ- (जीत:) जि इत् वाले (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (क्त:) क्त प्रत्यय होता है। उदा०-(जिमिदा) मिन्न: । स्नेह करनेवाला। (निक्ष्विदा) विण्ण: । स्नेह अथवा मुक्त करनेवाला। (जिधृष्ट:) धृष्ट: । प्रगल्भ चतुर। सिद्धि-(१) मिन्न: । मिद्+क्त । मिद्+त। मिन्+न। मिन्न+सु। मिन्नः । यहां जिमिदा स्नेहने (भ्वा०आ०) इस जीत्' धातु से 'रदाभ्यां निष्ठातो न: पूर्वस्य च दः' (८।२।४२) से 'क्त' के त्' को न्' आदेश और पूर्ववर्ती मिद्' धातु के 'द्' को भी न्' आदेश होता है। (२) विण्णः । निक्ष्विदा स्नेहनमोचनयोः' (भ्वा०आ०)। पूर्ववत् 'त्' और 'द्' को 'द्' आदेश तथा 'अट्कुप्वानुम्व्यवायेऽपि (८।४।२) से णत्व' होता है। (३) धृष्टः । निधृषा प्रागल्भ्ये (स्वा०प०)। 'ष्टुना ष्टुः' (८।४।४०) से 'क्त' प्रत्यय को टुत्व होता है। क्त: (२) मतिबुद्धिपूजार्थेभ्यश्च ।१८८। प०वि०-मति-बुद्धि-पूजार्थेभ्य: ५।३ च अव्ययपदम् । सo-मतिश्च बुद्धिश्च पूजा च ता:-मतिबुद्धिपूजाः, अर्थश्च अर्थश्च अर्थश्च ते-अर्थाः, मतिबुद्धिपूजा अर्था येषां ते-मतिबुद्धिपूजार्थाः, तेभ्य:मतिबुद्धिपूजार्थेभ्यः (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः । अनु०-क्त इत्यनुवर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy