SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६० पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-पवित्रं दर्भ: । पवित्रं बर्हिः । आर्यभाषा-अर्थ-(करणे) करण कारक में विद्यमान (पुव:) पू (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (इत्र:) इत्र प्रत्यय होता है, (संज्ञायाम्) यदि वहां संज्ञा अर्थ प्रकट हो। ___उदा०-पवित्रं दर्भः । यज्ञीय विशेष दर्भ (कुशा) जो अंगूठे में पहना जाता है। पवित्रं बर्हिः । यज्ञीय कुशासन। सिद्धि-पवित्रम् । यहां पूङ् पवने' (भ्वा०आ०) और 'पूञ पवने (क्रयाउ०) धातु से इस सूत्र से संज्ञाविशेष में 'इत्र' प्रत्यय है। सार्वधातुकार्धधातुकयो:' (७।३ १८४) से 'पू' धातु को गुण होता है। इत्र: (३) कर्तरि चर्षिदेवतयोः।१८६। प०वि०-कीर ७१ च अव्ययपदम्, ऋषि-देवतयो: ७।२। स०-ऋषिश्च देवता च ते-ऋषिदेवते, तयो:-ऋषिदेवतयो: (इतरेतरयोगद्वन्द्व:)। अनु०-करणे, इत्र:, पुव इति चानुवर्तते। अन्वय:-करणे कर्तरि च पुवो धातोर्वर्तमाने इत्र:, ऋषिदेवतयोः । अर्थ:-करणे कर्तरि च कारके विद्यमानात् पू-धातो: परो वर्तमाने काले इत्र: प्रत्ययो भवति, यथासंख्यमृषौ देवतायां चाभिधेयायाम्। ऋषौ करणे देवतायां च कर्तरि प्रत्ययो विधीयते। उदा०-(ऋषि:) पूयते येनेति पवित्र: । पवित्रोऽयमृषिः । (दवता) पुनातीति पवित्रः । अग्नि: पवित्रं स मा पुनातु । __आर्यभाषा-अर्थ-(करणे) करण (च) और (कतीरे) कर्ता कारक में विद्यमान (पुव:) पू (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (इत्र:) इत्र प्रत्यय होता है, (ऋषिदेवतयो:) यदि यथासंख्य ऋषि और देवता अर्थ वाच्य हो। ऋषि अर्थ में करण में और देवता अर्थ में कर्ता में प्रत्यय किया जाता है। उदा०-(ऋषि) पूयते येनेति पवित्रः । पवित्रोऽयमृषिः । यह ऋषि मन्त्र चित्त को पवित्र करने का साधन है। दिवता) पुनातीति पवित्रः । अग्नि: पवित्रं स मा पुनातु । अग्नि देवता पवित्र है, वह मुझे पवित्र करे। अग्नि=सर्वपूज्य परमेश्वर । सिद्धि-पवित्रः । पूर्ववत्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy