SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २८६ तृतीयाध्यायस्य द्वितीयः पादः अनु०-करण इत्यनुवर्तते। अन्वय:-करणेऽर्तिचरो धातोर्वर्तमाने इत्रः। अर्थ:-करणे कारके विद्यमानेभ्योऽर्तिप्रभृतिभ्यो धातुभ्य: परो वर्तमाने काले इत्र: प्रत्ययो भवति। उदा०-(अर्तिः) अरित्रम्। (लू:) लवित्रम् । (धू:) धवित्रम्। (सू:) सवित्रम्। (खन:) खनित्रम्। (सह:) सहित्रम्। (चर्) चरित्रम्। आर्यभाषा-अर्थ-(करणे) करण कारक में विद्यमान (अर्तिचर:) अर्ति ऋ, ल, धू, सू, खन, सह, चर् (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (इत्र:) इत्र प्रत्यय होता है। उदा०-(अर्ति-ऋ) इयर्ति येनेति अरित्रम् । देशान्तर प्राप्ति का साधन, नौका का चप्पू। (लू) लुनाति येनेति लवित्रम् । काटने का साधन, चाकू। (धू) धुवति येनेति धवित्रम् । विकम्पन का साधन, पंखा। (सू) सुवति येनेति सवित्रम् । प्रगति का साधन, वाहन आदि। (खन) खनति येनेति खनित्रम् । खोदने का साधन, कुदाल आदि। खनित्रमवदारणे' इत्यमरः । (सह) सहते येन तत् सहित्रम् । लोष्ठ आदि के मर्षण का साधन, सुहागा आदि। (चर्) चरति येनेति चरित्रम् । चलने का साधन, चरण। सिद्धि-(१) अरित्रम् । यहां ऋ गतौ' (भ्वा०प०) धातु से इस सूत्र से 'इत्र' प्रत्यय है। सार्वधातुकार्धधातुकयो:' (७।३।८४) से 'ऋ' धातु को गुण होता है। (२) लवित्रम् । लज छेदने (क्रयाउ०)। (३) धवित्रम्। 'धू विधूनने (तु०प०)। (४) सवित्रम् । षू प्रेरणे' (तु०प०)। (५) खनित्रम्। 'खनु अवदारणे' (भ्वा०प०)। (६) सहित्रम् । षह मर्षणे (भ्वा०आ०)। (७) चरित्रम्। 'चर गतौ (भ्वा०प०)। इत्रः (२) पुवः संज्ञायाम।१८५। प०वि०-पुव: ५।१ संज्ञायाम् ७।१ । अनु०-करणे, इत्र इति चानुवर्तते। अन्वय:-पुवो धातोर्वर्तमाने इत्र: संज्ञायाम् । अर्थ:-करणे कारके विद्यमानात् पू-धातो: परो वर्तमाने काले इत्र: प्रत्ययो भवति, संज्ञायां गम्यमानायाम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy