________________
२५६
पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-(१) धात्री। धा+ष्ट्रन्। धा+त्र । धात्र+डीए । धात्र+ई। धात्री+सु । धात्री। ___ यहां 'धेट पाने' (भ्वा०प०) धातु से इस सूत्र से 'ष्ट्रन्' प्रत्यय है। प्रत्यय के ष् का लोप होने पर प्रत्यय का टुत्व भी नहीं रहता है। प्रत्यय के षित होने से षिद्गौरादिभ्यश्च (४।१।४१) से स्त्रीलिङ्ग में डीष् प्रत्यय होता है।
(२) धात्री। 'डुधाञ् धारणपोषणयोः' (जु०उ०) पूर्ववत् । ष्ट्रन्(२) दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः
करणे।१८२। प०वि०- दाप्-नी-शस-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-दशनह: ५।१ करणे ७१।
स०-दाप् च नीश्च शसश्च युश्च युजश्च स्तुश्च तुदश्च सिश्च सिचश्च मिहश्च पतश्च दशश्च नह च एतेषां समाहार:-दाम्न तस्मात्-दाम्नह: (समाहारद्वन्द्वः)।
अनु०-ष्ट्रन् इत्यनुवर्तते। अन्वय:-दाम्नहो धातोर्वर्तमाने ष्ट्रन्।
अर्थ:-करणे कारके विद्यमानेभ्यो दाबादिभ्यो धातुभ्यो परो वर्तमाने काले ष्ट्रन् प्रत्ययो भवति।
उदा०-(दाप्) दाति येनेति दात्रम्। (नी) नयति येनेति नेत्रम् । (शस) शसति येनेति शस्त्रम् । (यु) यौति येनेति योत्रम्। (युज) युनक्ति येनेति योक्त्रम्। (स्तु) स्तौति येनेति स्तोत्रम्। (तुद) तुदति येनेति तोत्रम्। (सि) सिनाति येनेति सेत्रम्। (सिच) सिञ्चति येनेति सेक्त्रम् । (मिह) मेहति येनेति मेढ़म्। (पत) पतति येनेति पत्रम्। (दश) दंशति ययेति दंष्ट्रा। (नह) नाति ययेति नद्धी।
__ आर्यभाषा-अर्थ- (करणे) करण कारक में विद्यमान (दाम्नह:) दाप, नी, शस. यु, युज, स्तु, तुद, सि, सिच, मिह, पत, दश, नह् (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (ष्ट्रन्) ष्ट्रन् प्रत्यय होता है।
उदा०-(दाप्) दाति येनेति दात्रम् । काटने का साधन (दाती)। (नी) नयति येनेति नेत्रम् । देशान्तर में ले जाने का साधन (चक्षु)। (शस) शसति येनेति शस्त्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org