________________
२५५
तृतीयाध्यायस्य द्वितीयः पादः
२८५ अनु०-भुव इत्यनुवर्तते। अन्वय:-विप्रसम्भ्यो भुवो धातोर्वर्तमाने डु:, असंज्ञायाम्।
अर्थ-वि-प्र-सम्-उपसर्गपूर्वाद् भू-धातो: परो वर्तमाने काले डु: प्रत्ययो भवति, असंज्ञायां गम्यमानायाम्।
उदा०-(वि) विभुः। (प्र) प्रभुः। (सम्) सम्भुः ।
आर्यभाषा-अर्थ-(विप्रसंभ्य:) वि, प्र, सम् उपसर्गपूर्वक (भुव:) भू (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (डु) डु प्रत्यय होता है, (असंज्ञायाम्) यदि वहां संज्ञा अर्थ प्रकट न हो।
उदा०-(वि) विभुः । सर्वव्यापक। (प्र) प्रभुः । स्वामी। (सम्) सम्भुः । जनक। सिद्धि-(१) विभुः । वि+भू+डु। वि+भ+उ। विभु+सु। विभुः ।
यहां 'वि' उपसर्गपूर्वक 'भू सत्तायाम्' (भ्वा०प०) धातु से इस सूत्र से 'डु' प्रत्यय है। 'डित्यभ्यासस्यापि टेर्लोप:' (६।४।१४३) से 'भू' धातु के टि-भाग (ऊ) का लोप होता है।
(२) प्रभुः । 'प्र' उपसर्गपूर्वक 'भू' धातु से पूर्ववत् । (३) सम्भुः । 'सम्’ उपसर्गपूर्वक 'भू' धातु से पूर्ववत् ।
(१) धः कर्मणि ष्ट्रन्।१८१। प०वि०-ध: ५ १ कर्मणि ७।१ ष्ट्रन् १।१।। अन्वय:-कर्मणि धो धातोर्वर्तमाने ष्ट्रन् ।
अर्थ:-कर्मणि कारके विद्यमानाद् धा-धातो: परो वर्तमाने काले ष्ट्रन् प्रत्ययो भवति । अत्र 'धा' इत्यनेन 'धेट पाने' (भ्वा०प०) 'डुधाञ् धारणपोषणयोः' (जु०उ०) इति द्वयोरपि ग्रहणं क्रियते।
उदा०-(धेट) धयन्ति तामिति धात्री स्तनदायिनी । (डुधाञ्) दधति तां भैषज्यामिति धात्री, आमलकी।
आर्यभाषा-अर्थ-(कर्मणि) कर्म कारक में विद्यमान (ध:) धा (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (ष्ट्रन्) ष्ट्रन् प्रत्यय होता है। यहां 'धा' कहने से 'धेट पाने (भ्वा०प०) और डुधाञ् धारणपोषणयो:' (जु०उ०) दोनों धातुओं का समानता से ग्रहण किया जाता है।
उदा०-(धेट) धयन्ति तामिति धात्री। स्तनदायिनी (धाई)। (डुधाञ्) दधति तामिति धात्री। आमलकी (आंवला)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org