________________
२८४
पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) युक्। 'युज समाधौ' (दि०आ०)। चो: कुः' (८।२।३०) से युज् के ज् को कुत्व ग और 'वाऽवसाने (८।४।५५) से ग् को चर् क् होता है।
इति तच्छीलादिकर्तृप्रकरणम् । क्विप्
(१) भुवः संज्ञान्तरयोः ।१७६ | प०वि०-भुव: ५।१ संज्ञा-अन्तरयो: ७।२।
सल-संज्ञा च अन्तरश्च तौ संज्ञान्तरौ, तयो:-संज्ञाऽन्तरयो: (इतरेतरयोगद्वन्द्व:)।
अनु०-क्विप् इत्यनुवर्तते । तच्छीलतद्धर्मतत्साधुकारिषु इति निवृत्तम् । अन्वय:-भुवो धातोर्वर्तमाने क्विप् संज्ञान्तरयोः ।
अर्थ:-भू-धातो: परो वर्तमाने काले क्विप् प्रत्ययो भवति, संज्ञायाम् अन्तरे च गम्यमाने।
उदा०-(संज्ञा) विभूर्नाम कश्चित्। (अन्तर:) प्रतिभूः । धनिकअधर्मणयोरन्तरे यस्तिष्ठति स प्रतिभूरित्युच्यते।
आर्यभाषा-अर्थ-(भुव:) भू (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (क्विप्) क्विप् प्रत्यय होता है, यदि वहां (संज्ञान्तरयोः) संज्ञा और अन्तर-मध्यस्थ अर्थ प्रकट हो।
उदा०-(संज्ञा) विभूर्नाम कश्चित् । विभू नामक कोई पुरुष । (अन्तर) प्रतिभूः । धनिक और कर्जदार का मध्यस्थ पुरुष (जामिन/गारंटर)।
सिद्धि-(१) विभूः । यहां वि-उपसर्गपूर्वक 'भू सत्तायाम्' (भ्वा०प०) धातु से इस सूत्र क्विप्-प्रत्यय है। वरपृक्तस्य' (६।१।६५) से 'क्विप्' प्रत्यय का सर्वहारी लोप होता है।
(२) प्रतिभूः । प्रति उपसर्गपूर्वक 'भू सत्तायाम्' (भ्वा०प०)। डु:
(१) विप्रसंभ्यो ड्वसंज्ञायाम्।१८०। ___प०वि०-वि-प्र-संभ्य: ५।३ डु ११ (लुप्तप्रथमानिर्देश:) असंज्ञायाम् ७१।
स०-विश्च प्रश्च सम् च ते-विप्रसम:, तेभ्य:-विप्रसंभ्यः (इतरेतरयोगद्वन्द्वः)। न संज्ञा इति असंज्ञा, तस्याम्-असंज्ञायाम्, (नञ्तत्पुरुषः)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org