________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
आर्यभाषा - अर्थ - (यङ: ) - यङ् प्रत्ययान्त (य: ) या धातु से परे (वर्तमाने) वर्तमानकाल में (वरच्) वरच् प्रत्यय होता है, यदि इस धातु का कर्ता ( तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो ।
२८२
उदा०-यायावर:। अति प्राप्तिशील ( घुमक्कड़) 1
सिद्धि - यायावर: । यहां प्रथम 'या प्रापणे' (अदा०प०) धातु से 'धातोरेकाचो हलादे: क्रियासमभिहारे यङ् ' ( ३ । १ । २२ ) से 'यङ्' प्रत्यय होता है । यङन्त 'यायाय' धातु से इस सूत्र से 'वरच्' प्रत्यय है। 'अतो लोप:' (६ । ४ । ४८) से 'अ' का लोप और 'लोपो व्योर्वलिं' (६।१।६४) से 'य्' का लोप होता है।
क्विप्
(१) भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्विप् । १७७ । प०वि०- भ्राज-भास-धुर्विद्युत ऊर्जि-पृ-जु-ग्रावस्तुव: ५ ।१ क्विप् १ । १ ।
स०-भ्राजश्च भासश्च धुर्विश्च द्युतश्च ऊर्जिश्च पृश्च जुश्च ग्रावस्तुश्च एतेषां समाहारः-भ्राज०ग्रावस्तु, तस्मात् भ्राज० ग्रावस्तुवः ( समाहारद्वन्द्वः) । अन्वयः - भ्राजस्तुवो धातोर्वर्तमाने क्विप्, तच्छीलादिषु ।
अर्थ :- भ्राजादिभ्यो धातुभ्यः परो वर्तमाने काले क्विप् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु ।
उदा० - (भ्राजः ) विभ्राट् । ( भास: ) भा: । ( धुर्वि ) धू: । (द्युत: ) विद्युत्। (ऊर्जि:) ऊर्क् । (पृ:) पूः । (जुः) जूः । (ग्रावस्तुः ) ग्रावस्तुत् । आर्यभाषा-अर्थ-(भ्राज०ग्रावस्तुत्) भ्राज, भास, धुर्वि द्युत, ऊर्जि, पृ, जु, ग्रावस्तु (धातोः) धातुओं से परे (वर्तमाने ) वर्तमानकाल में (क्विप्) क्विप् प्रत्यय होता है, यदि इन धातुओं का कर्ता ( तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो ।
उदा०
१- (भ्राज) विभ्राट् । दीप्तिशील। (भास) भा: । दीप्तिशील। (धुर्वि ) धूः । हिंसाशील । (ऊर्जि) ऊर्क् । बल एवं प्राणशील। (पू) पू: । पालन- पूरणशील। (जु) जू: । वेगशील । (ग्रावस्तु ) ग्रावस्तुत् । पाषाण स्तुतिधर्मा ( मूर्तिपूजक ) ।
सिद्धि-(१) विभ्राट् । यहां 'भ्राजू दीप्तों' (भ्वा०आ०) धातु से इस सूत्र से 'क्विप्’ प्रत्यय । वैरपृक्तस्य' (६ । १/६५ ) से क्विप्' प्रत्यय का सर्वहारी लोप होता है। 'व्रश्चभ्रस्ज०' (८ / २ / ३६ ) से 'भ्राज्' के 'ज्' को 'ष्' और 'झलां जशोऽन्ते' (८ / २ /३९ ) से 'ष् ' को जश् ड् तथा 'वाऽवसानें (८/४/५५) से ड् को चर् ट् होता है।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org