SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २८१ तृतीयाध्यायस्य द्वितीयः पादः वरच् (१) स्थेशभासपिसकसो वरच् ।१७५। प०वि०-स्था-ईश-भास-पिस-कस: ५।१ वरच् १।१। स०-स्थाश्च ईशश्च भासश्च पिसश्च कस् च एतेषां समाहार:स्थेशभासपिसकस्, तस्मात्-स्थेशभासपिसकस: (समाहारद्वन्द्व:)। अन्वय:-स्थेशभासपिसकसो धातोर्वर्तमाने वरच् तच्छीलादिषु । अर्थ:-स्थेशभासपिसकसिभ्यो धातुभ्यः परो वर्तमाने काले वरच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०- (स्था:) स्थावरः। (ईश:) ईश्वर:। (भास्) भास्वरः । (पिस:) पेश्वरः। (कस्) विकस्वरः । आर्यभाषा-अर्थ-(स्थेशभासपिसकस:) स्था, ईश, भास, पिस, कस् (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (वरच्) वरच् प्रत्यय होता है, यदि इन धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो। उदा०-(स्था) स्थावरः । स्थितिशील। (ईश) ईश्वरः । ऐश्वर्यशील। (भास) भास्वर: । दीप्तिशील। (पिस) पेस्वरः । गतिशील। (कस्) विकस्वरः । विकासशील। सिद्धि-(१) स्थावर: । यहां छा गतिनिवृत्तौ' (भ्वा०प०) धातु से इस सूत्र से वरच्' प्रत्यय है। (२) ईश्वरः । 'ईश ऐश्वर्ये' (अदा०आ०)। (३) भास्वरः । 'भासू दीप्तौ' (भ्वा०आ०) । (४) पेस्वरः। पिस गतौ' (भ्वा०प०)। (५) विकस्वरः । वि उपसर्गपूर्वक 'कस गतौ' (भ्वा०प०)। वरच् (२) यश्च यङः ।१७६। प०वि०-य: ५।१ च अव्ययपदम्, यङ: ५।१। अनु०-वरच् इत्यनुवर्तते। अन्वय:-यङो यश्च धातोर्वर्तमाने वरच् तच्छीलादिषु। अर्थ:-यङन्ताद् या-धातोरपि परो वर्तमाने काले वरच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०-यायावरः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy