________________
ર૬૦
पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-शृश्च वन्दिश्च तौ शृवन्दी तयो:-शृवन्द्यो: (इतरेतरयोगद्वन्द्वः)। अन्वय:-शृवन्दिभ्यां धातुभ्यां वर्तमाने आरु:, तच्छीलादिषु कर्तृषु।
अर्थ:-शृवन्दिभ्यां धातुभ्यां परो वर्तमाने काले आरु: प्रत्ययो भवति, तच्छीलादिषु कर्तृषु।
उदा०-(श:) शरारु: । (वन्दि:) वन्दारु: ।
आर्यभाषा-अर्थ-(शृवन्द्यो:) शृ और वन्दि (धातो:) धातुओं से पर (वर्तमाने) वर्तमानकाल में (आरु:) आरु प्रत्यय होता है, यदि न धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो।
उदा०-(शृ) शरारु: । हिंसाशील। (वन्दि) वन्दारु: । अभिवादन/स्तुति धर्मा।
सिद्धि-(१) शरारुः । यहां शृ हिंसायाम् (या०प०) धातु से इस सूत्र से 'आरु' प्रत्यय है। 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से शृ' धातु को गुण होता है।
(२) वन्दारु: । यहां वदि अभिवादनस्तुत्योः' (भ्वा०आ०) धातु से इस सूत्र से आरु' प्रत्यय है। 'इदितो नुम् धातोः' (७।११५८) से नुम्' आगम होता है। क्रुक्+क्लुकन्
(१) भियः क्रुक्क्लु कनौ।१७४। प०वि०-भिय: ५।१ क्रुक्-क्लुकनौ १।२ । स०-क्रुश्च क्लुकन् च तौ-क्रुक्क्ल कनौ, (इतरेतरयोगद्वन्द्वः) । अन्वय:-भियोर्धातोर्वर्तमाने क्रुक्-क्लुकनौ, तच्छीलादिषु।
अर्थ:-भी-धातो: परो वर्तमाने काले क्रुक्लुकनौ प्रत्ययौ भवतः, तच्छीलादिषु कर्तृषु।
उदा०- (क्रक्) भीरु: (क्लुकन्) भीलुकः ।
आर्यभाषा-अर्थ:-(भियः) भी (धातोः) धातु से परे (वर्तमाने) वर्तमानकाल में (क्रुक्लुकनौ) क्रु और क्लुकन् प्रत्यय होते है, यदि इस धातु का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो।
उदा०-(क्रुक्) भीरु: । (क्लुकन्) भीलुक: । भयशील (डरपोक)।
सिद्धि-भीरु: । यहां निभी भये' (जु०प०) धातु से इस सूत्र से 'क' प्रत्यय है। प्रत्यय के कित् होने से 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से प्राप्त गुण का विडति च' (१।१५) से प्रतिषेध होता है। ऐसे ही-भीलुकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org